पृष्ठम्:न्यायमकरन्दः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिरे सङ्गतिप्रहसत्त्वपनोपसंहारः । २५७ मू०-सिद्धशब्दार्थो न पुनर्निष्पन्नतादिः, एवं च बहुलका लमेघोन्नत्तिदर्शनाद् भविष्यत्प्रवर्षणानुमानेनानैकान्तिक तेति कुचोद्यमेव, तस्माद्विशदमशेषम् । “इति शलितकलङ्कः सिडतत्वे प्रसिद्धः, सविधिक पदराशेर्मानभावः प्रमणाव्, प्रतिहतपरयुक्तिव्रातनीति प्रपश्चात्किमु विगलितभेदे पुंसि वेदान्तवाचः” । “नन्वानन्दादिशब्दानामैकायनुपपतितः, । अहैतानन्दनिष्ठत्वं वेदान्तानामप्ययुक्तिम” ॥ इह खलु विज्ञानमानन्दं ब्रहृत्यादिपदसन्दर्भषु न तावद्विज्ञानानन्दादिपदानामैकायै तथासति पर्यायतया टी'-वादार्थमुपसंहरन्नुचारवाद्यर्थसुपक्षिपति-‘‘ इतिगलित " इति, । प्रमाणमेव विशिनष्टि-* प्रतिहत ” इति, । प्रतिहतः प्रयुक्किनत=न्यायप्रपञ्चो यस्मात्तत्प्रमाणं तथा तस्मादिति यावच, किमु विगलितभेदे पुंसि' ईस्यनन्तरवादार्थकथनं, तदेतदमृष्यः ६ नन ” इति, । अद्वैतानन्दनिष्ठत्वं=सजातीयविजातीय स्वगतनानत्वशून्यानन्दविषयत्वं वेदान्तानां नोपपद्यत इति यावत, तत्र हेतु-‘‘ आनन्दादिशब्दानाम् ” इते । अभेद्वस्तुप रत्वे विज्ञानानन्दशब्दानामेकार्थत्वेन पर्यायतया सहप्रयोगानुपप रेरित्यर्थः। विज्ञानानन्दब्दानामेकार्थत्वं भिन्नार्थत्वं विकल्प्याद्यपोल रत्वेन पूर्वादं व्याचष्टे-‘‘ इह ” इति, । भिक्षार्थत्वे तु संशयg