पृष्ठम्:न्यायमकरन्दः.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ ययमकरन्दं मू०-हितसाधनतां वैदिकवाक्यसन्दर्भेषु प्रयुक्ताः पदार्था न्तरसंसृष्टालौकिकाकारेणाभिदधतीत्य पेक्षितोपायतैव विध्यर्थः । तदभिहितमाचार्यवर्युर् “ अपेक्षितोपायतैव विधि रिष्टो मनीषिभिर् ” इति, ! तदेवं विधिवाक्यानामपि समीहितसाधनार्थतया सिद्धार्थपर्यवसानान्न किञ्चिदपि वैदिकं वचः पराभिमत कार्यपर्यवसायीति सिङ, । तदेवं प्रयोगमधिरोहति-वेदः सिद्ध एवाथे प्र माणं प्रमाणत्वात्प्रत्यक्षवत् , पराभिमतकार्यवैपरीत्यं च डी०-अनुवादकतां परिहरति-“पदार्थान्तर'इति,। आचार्यवर ज्यैर्मण्डनमिशैरिति यावत् । ‘नतु परमतकार्यं वेदलशेऽपि मास्वं लभत' इति य " दुक्तं तत्साधनमुपसंहरति-‘‘ तदेवम् ’” इंति, । सिङसाध८ नतापरिहारार्थं सिद्ध एवेति विशेषणं, कार्यसंसृष्टतया सिद्धोपि परेण आमाष्यीकाशदू, अनुमानस्य च भविष्यदर्थेपि प्रमाणतयानैका न्तिकत्वमाशय सिद्धशब्दार्थनिर्धचनेन परिहरति -‘पराभिमत इति, । आदिण्ब्देन वर्डमाननित्यप्रसिद्ध सस्वानि गृह्यन्ते, । G