पृष्ठम्:न्यायमकरन्दः.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबतेकत्वावधरमम् । २४१ सू°न्या एकरूपत्वात्कथं प्रवत्तंकवहुत्वं कथन्तरं च प रस्परव्यभिचार्यनेकप्रवर्तकाभिधानशक्तिकल्पनागरीय स्तापरिहरणायानुवृत्तप्रयोजकान्वेषणा कथन्तमां च प्र वृत्यभावविरोधे सङ्गतिस्वीकारः, । एतेनैतदपोढं-यदाहुरेके–प्रैषादीनां विशेषाणां व्य भिचारादनेकशक्तिकल्पनाप्रसङ्गात् प्रेरणायाश्च सर्वत्राऽ नुवृत्तत्वात् कल्पनाप्रसङ्गात् लाघवात् प्रेरणामात्र एव लिड्ऋदिसङ्गतिरवसीयते, तथा चावसितप्रवर्तनाभिधा नसामथ्र्यास्ते वेदेपि श्रूयमाणास्तामेव बोधयन्ति, ॥ टीeन्एकस्यैव प्रवर्तकत्वादनेकशक्तिकल्पनापि नास्तीत्याह

  • कथन्तराम् ” इति, । अत एतत्परिहाराय प्रवर्चनायां स

ङ्गतिग्रहोपि न स्वीकरणीय इस्याह -‘‘ कथन्तमाम् ” इति । जरत्प्रभाकरमतदूषणं भाट्टमतेप्यतिदिशति– “” एतेन शैते, । वर्छनासमान्याश्रयनियोगनिराकरणेन लिङदिशब्द व्यापार प्रवर्धनाश्रयः प्रवर्तक इति पक्षोपि निरस्त इत्यथे । निराकार्यस्वरूपं दर्शयति-“ “ यदाहुर्” इति, । तदाश्र यतया शब्दव्यापारस्य प्रवर्तकत्वं दर्शयितु प्रेरणायां लिङादिस अंतिमुपपादयति-“ प्रैषादीनाम् ” इति, तथा लोके । भवतु वेदे कय तदवबोध इत्यतआह— * तथाच ” । लोकावर शत, गतसामर्थः शब्दो वेदेषि बोधक इति न्यायादित्यर्थः।। 9