पृष्ठम्:न्यायमकरन्दः.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायमकरन्दे मू०-नचासौ निर्विशेषा बोटुं शक्या, निर्विशेषस्य सामा न्यस्यासम्भवाद्, अपौरुषेये च वेदे पुरुषाश्रयाणां प्रैषा दीनां विशेषाणामसम्भवादन्य एव कश्चित्प्रवर्तनाधर्म कः प्रतीयते, । नचासौ नियोगः, तस्य कालत्रयविविक्तस्य रवप धषकल्पस्य प्रेरणाश्रयत्वासम्भवात्, नचान्योपि कश्चि त्वतन्त्र एव, स्वतन्त्रस्य प्रवृत्तिहेतोरलोकानुसारि वात, सर्वो हि प्रेषणादिः पराश्रय एव लोके प्रवृत्ति हेतुदृश्यते न स्वतन्त्रः, ततो वेदेपि लिङादिभ्यः प्रवृ त्तिहेतुः कस्य चिद्धमें एवावगम्यते, । टी०-तथापि कथं शब्दव्यापारस्य प्रवर्तकत्वमित्यत आह ४ नच ” इति । भवतु तर्हि प्रेषदि विशेष इति, तत्राह

  • अपौरुषेय ’” इति, ।

नियोग एव किं न स्यादित्यत आह— नचासौ ” इति, । कालान्यत्वे सत कालासंसृष्टस्य गगतकुसुमधदसत्वादिति या वत्, अन्ययतव्यापकत्वप्रसङ्गः । तथापि न शब्दव्यापारस्य सिद्धिरन्यस्यैव स्वतन्त्रस्य प्रवर्त कत्वादित्यत आह-‘‘ नच ” इति, । अलंकानुसारित्वमेव दर्शयति-** -सर्वोहि ” इति, क्लथाङ्गपि शब्दधर्मत्वं कथसियत