पृष्ठम्:न्यायमकरन्दः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवतेत्वर । २४३ सू•-कस्य चायं धर्म इति विशये शब्दस्य सन्निहितत्वा च्छब्दधर्मत्वनिश्चयो, यद्यपि चार्थस्य धात्वर्थार्थभावना देरानन्तर्यमुपलभ्यते तथापि तस्य विषयत्वेनाश्रयताऽयो ग्यत्वान्न तद्धर्मतावगन्तुं शक्या, नहि कश्चित्प्रवर्तको विषयधर्मो लोके दृश्यते सर्वेषां रागादीनां विषयव्यति रिक्तधर्मिधर्मतयाऽवगमाद्, व्यापारता चास्य लाघवादाश्र यणीया, व्यापारव्यतिरेके हि व्यापारान्तरमस्य कल्प्ये त, निर्यापारतादृशकारणाऽदर्शनाद्, व्यापारत्वे च व्या टी०-आह– ‘‘ कस्य च ” इति, ते ननु प्रकृया प्रत्ययेनार्थभावनायाः संनिहितत्वादेतञ्च यागस्य र्मता किमिति न भवेदित्यत आह-“ यद्यपि ’ ( इति, । थै. स्य=यजतिशब्दप्रतिपाद्यस्य, अर्थभावना=पुरुषप्रवृतिरिति, अदिश देन तदतिरिक्तः प्रवृत्तिविषयो द्रव्यगुणादिः, विषयस्वेपि तद्धर्म ता कि न स्यादित्यत आह-‘‘ नहि ” इति, । ‘विषय’ इतिः =रा- ब्दप्रवृतिविषय , प्रवृत्तिविषये , । भवतु शब्दनिष्ठत्वं तथापि तस्य व्यापारता कथमेत्यत आह ‘व्यापारताच’’इति।इतरत्र गौरवमाह “व्यापारान्तरम्’ ’इति । चरमध्यापर्वान्निर्घ्षारस्यैव कारणत्वं कि न स्यादित्यत आह निव्यपार ’ इति, । अव्यापाररूपस्य निर्यापारस्य लकका रणत्वादर्शनादितिभावः । सव्यापारस्य कारणत्वाद्भवतोपि गौरवं लुल्यमित्यतआह ‘‘ व्यापारवेच ’” इति, । बच कर्तृव्यापारवैब यहगस्नाधूर्तीच्या १ ८८