पृष्ठम्:न्यायमकरन्दः.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवतेकत्वावधारणम् । २३९ म०–दनोत्तरकालं ह्यन्विताभिधानं, नचाग्नेयाद्यनुष्ठानान न्तरमेव प्रधानापूर्वस्योत्पादयोग्यता नैय्यायिकी, तथा प्यापाततो विरोधस्फूर्यभावमात्रेणान्विताभिधाने पक्षा न्तरेपि तत्समानमिति सन्तोष्टव्यम् , । यत्तु लिङादीनां प्रवृत्यभावविरोधे प्रवर्तनापर पर्याये सङ्गतिग्रहणमिति, तदनाकलितसङ्गतिग्रहणवृ त्तान्तस्य भाषितम्,। वालो हि स्वप्रवृत्तिसन्तत्यनुगतपवर्तकभावायां कर्तव्यतै टीr०-तरभावितया सुखविशेषस्नगपाधावयोग्यता सा च परमापूर्वं

समानत्यये । प्रधानापूर्वस्याष्युत्पादयोग्यता स्यदित्यत आह-‘‘ नच → इति, । व्यवहितत्वादिति भाव, । नैय्यायिकत्वाभावेपि आपाततो विरोधस्फूर्यभावेन तेषां सा धनताभिधानमित्याशङ्क तातिरत्रापि समानमित्याह -- 6« तथापि ” इति, । प्रवर्तनामात्रे लिङदीनां सङ्गतिरित्युक्तमनूद्य • दूषयति GG ६ ११ इति, । । ॐ , कस्मादित्यत आह--‘ वालो हि इति। अयःसाधनत्याः प्रवृद्धिनिमितत्वे हेतुमाह-‘स्वप्रवृत्तिऽति, ।