पृष्ठम्:न्यायमकरन्दः.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवतेकत्वधरणम् । २३५ मू•-नच प्रवर्तनामात्रे समवसितसङ्गतिरेव लिङादि रनाकलेतांवेशेषायास्तस्या बहुमशक्यत्वात् त बो धयन्नेव तत्रापर्यवसितप्रमाणव्यापारः तदाधारमपि वि शेषं नियोगमवच्छिन्नत्यपर्यवसानवृत्त्येति साम्प्रतं, वि कल्पासहत्वात्, स हि प्रवर्त्तनामात्रबोधव्यापृतः प्रथमं तदपर्यवसा नादनन्तरं नियोगं गोचरयेत् किं वा ऽपर्यायमेवान्तर्भा वितनियोगां प्रवर्तनां, न तावदाद्यः कल्पः, पदबुद्धयो विरम्य व्यापारानुपपत्तेः, अथोत्तरः तत्रापि वक्तव्यं किं प्रवर्तनांशश्वन्नियोगांशेप्यस्ति पदसामर्थं नो वेति, य द्यस्ति नाऽहीतं तत्कार्याय पर्याप्तम्, अपरथा पदधर्म टी०-प्रवर्तनाय वोधकोपि लिङादिशब्दः सविशेषामेव तामव बोधयति निर्दिशेषया बोधयितुमशक्यत्वादित्याशङ् विकल्पा सहस्वानैवमित्याह-‘‘ नच ” इति, । ( विकल्पमेव दर्शयति-‘‘ सहिं ’” इति, । द्वितीयं विकल्प मपि विकल्पयति- तत्रापि » इति । अगृहीतस्य कार्यानुप योगित्वात् पद्धर्मव्युत्क्रमपरिहाराय चावश्यवक्तव्ये तदूग्रह मा - मर्यप्रतियोगितया नियोगस्यापि मानान्तरगोचरतापत्तेर्नाद्य इत्याह && यद्यस्ति ” इति, । व्याघातप्रसङ्गन द्वितीयं दूषयति ७८