पृष्ठम्:न्यायमकरन्दः.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ न्यायमकरन्दे मू०व्युमप्रसङ्गादित्युक्तं, यदि नास्ति व्याहतं तर्हि तत्रा समर्थं तदपि बोधयतीति, नो चेत् तद्वोधमन्तरेण प्रव र्तनाबोधो नैवामं वबधत किं नश्छिन्नं नैय्यायिकानाम्, । अप्रामाण्यप्रसङ्गो वैदिकस्य पदसन्दर्भस्येति चेत्, त तत्किमिदानीं वेदप्रामाण्यकातरतया न्यायाऽपरिश हमर्थमङ्गीकुर्मः, नहि प्रयोजनानुवर्ति प्रमाणं, प्रमा णानुवयैव तत्, तत्र यदि सहस्त्रेणाप्यनुसरणप्रका रेण विधान्तरेणापि वेदप्रामाण्यमुपपादयितुं न शक्ष्यामः परित्यक्ष्याम एव तद्, यदि शक्ष्यामस्तदा परितोष्यामः, प्रामाण्यं च न परत्यक्ष्यमः टीब्-‘‘यदिनास्ति’’ इति, । विशेषस्यानवबोधे प्रवर्तनावोध एव न भवेदित्याशा सोपि तर्हि माभूदित्याह- ‘‘ नोचेद् ” इति, । नैयायिकानां=प्रमाणिकानामिति यावत्, । वेदप्रामाण्यमेव छिशमितिशङ्कते -‘‘ अप्रामाण्य ’ इति, । गूढाभिसंधिरूत्तरमाह‘तत्किमिदानम् ” इति, --* तथैव कस्मान्न भवेदित्यत आह-* नहि ” , अथ इतिही जनवशादप्रामाणिकार्थस्वीकारेतिप्रसङ्गादसौ न स्वीकार्य इतिभावः । कथं तर्हि स्वीकार इत्यत आह—‘ प्रमाण ” इति, । स्वसरा ग्राहकप्रमाणानुसायैव प्रयोजनमिति यावत्, प्रकृते फलितमाह-* तत्र ” इति, । । -