पृष्ठम्:न्यायमकरन्दः.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ न्यायमकरन्दे मू•-पदार्था एव वा संसृष्टा वाक्यार्थ इति, नच नियोगः पदार्थसंसर्गःलिङादि पद्मात्रार्थताभ्युपगमादनचात्र मानान्तरागोचरे लिङादिपदसङ्गतिरपि संज्ञातेति नायं पदाथपे, नाप्यत एव पदान्तरायससृष्टतया कक्यार्थे इति, न मानान्तरगोचरो नापि वेदगोचर इति हा ह तोयं तपस्वी नियोगात्मा । यदि कथं चित्पदधर्मव्युत्क्रमपरिहाराय सङ्गतिरास्थी येत प्राप्त मानान्तरगचरता, तदाहुरत्रभवन्तो मण्डन मिश्राः-पदं स्वधर्म व्युक्रामेद्न्यासिद्धार्थतान्यथा’ इति । २ टी०-इति, । मात्रग्रहणेनान्विताभिधानं व्यावर्तयति, अथवा पदर्थ विशेषसंगैलक्षणेभिहिते विशेषसंसर्गस्य विशेषान्तरसंसर्गाननुवृत्ते रव्यापिलक्षणं स्यदनउक्त ‘मात्रइति । संसर्गत्वं प्रथमतो निराकरोति-‘‘ नच ” इति, । अस्तु तर्हि पदार्थस्तथाच पदर्थान्तरसंसृष्टतया वाक्यार्थरूपता भवि १५ यतेत्यत आह-‘‘ नचात्र इति, । फलितमाह << नमानान्तर ” इति, । तर्हि नियोगे सम्बन्धग्रहणं तथा च न पदधर्मप्युत्क्रम इत्यत आह–“ यदि "" +अव्युत्पत्रप्रवृत्तिः स्यात्सम्बन्धग्रहनिह्नवे’ इति पूवर्डःतेन सम्वन्धशननिह्नवे पदं स्वधर्ममुत्क्रमेदित्यन्वयः, अन्य था=सम्बन्धनस्वीकारे, अन्यसिद्धार्थता=प्रमाणान्तरगोचरता, सम्बन्धिग्रहणपूर्वकत्वात्सम्बन्धग्रहणस्यत्येणैः।