पृष्ठम्:न्यायमकरन्दः.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकवचधणम् । २७ मू ०–दीनां चासम्भवात् विरोधाच्चपर्यवसानेनान्य एवा श्रयः कल्प्यते सच नियोगः, । नन्वाज्ञायाआदिषु लोके लिड्ड्यादीनां सम्बन्धग्रह णाद्, ‘ विधिनिमन्त्रणामन्त्रणाधीष्ट ' इत्यादिस्मर णाच, आज्ञादय एव लिङाच्या न प्रवृत्यभावविरोधः, अतः कथं लिङआदिप्रतिपादितप्रवृत्त्यभावविरोधपर्यवसा नेन वेदे प्रवर्तकान्तरपरिकल्पना, ॥ उच्यते विशेषेणाज्ञादीनां व्यभिचारात्, प्रवृ यभावविरोधस्य सर्वत्रानुवृत्तत्वाद्, एकस्मिश्च वाच्यै सम्भवत्यनेकाभिधानशक्तिकल्पनाया अयुक्तत्वात् प्र टी०-८ विरोधाच्च ” इति, । अपयंत्रसानेन--निर्विशेषसामा न्यानुपपत्रया । प्रवर्तनास्मान्ये लिङादेः सङ्गतिहणस्य सिद्ध वादपर्यु वसानेन न नियोगसिद्धिरिति शङ्कते--‘‘ ननु ' ति, । न केवल तत्र सङ्गतिप्रहत् पायिनिस्मरण द पीत्याह ५६ विधि ” इति, । आनन्यकलव्यभिचराभ्यामनेकेषुछ छब्द क्तिकल्पनस्यायोगादेकस्सिव प्रवर्तनासामान्रं तदभ्युपगन्त व्यमित्यभिस्य परिहरति– उच्यत इति, ‘ भवत्वनुवृति स्तथापि कथं तत्रैव शक्तिकल्पनमिति तत्राह-‘‘एकस्मिg* इति । नच सूत्रविरोधः, विधिःप्रेरणमितिसुखं व्याचक्षाणेन प्रेरणस्य प्रवर्द्धनाप्रयस्यंश्युपगमद्दू, अनेकविकल्पभयेन स्रस्यैव नि ८८ 22