पृष्ठम्:न्यायमकरन्दः.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ म्ययमकरन्दे मू०–वृत्यभावविरोधः शब्दार्थः, तदुक्तं ‘प्रवर्तकत्वं तु शब्दार्थः सर्वव्यभिचारात्’ । नचास्य शब्दस्तव्यापाराप्यधष्ठान, तयारकायपरत न्वत्वात्, कार्यपरतन्त्रस्य च लोके विरोधाधिष्ठानतया क्ळ्प्तत्वाद्, लिङडादेश्च न कार्यपारतन्त्र्यं, तदप्रतीता वपि प्रतीतेःयस्य हि परापेक्षा स्वरूपं न तत्पराऽप्रतीतौ प्रतीयते यथा दीर्घत्वदि प्रतीयन्ते च लिङड्हादयः कार्याऽ प्रतीतावपि तस्मान्न तत्तन्त्रा इति न प्रवृत्त्यभावविरो धभाजः । एवं लिङादिभ्यः प्रतिपन्नः प्रवृत्यभावविरोधः टीठ-मन्त्रणादिष्वनुवर्तमानस्य प्रवर्तनहेतुताया वक्तव्यत्वादिति भावः शब्दतत्परावेव प्रवर्तनाश्रयौ कि न स्यातामित्यत आह ‘‘ नच ’५ इत । तथापि तदाश्रयता किं न स्यादित्यत आह कायें ११ इति, । तर्हि पारतन्त्र्यमपि स्यादित्यत आह— ‘लिङादेर्’ इति। अस्तु तदप्रतीतावपि प्रतीतिस्तथापि पा रतन्त्र्याभाव कथमित्याशय तथानियमादित्याह-‘‘यस्यहि इति, । दीर्घत्वं-हस्खत्वाद्यप्रतीतावितिशेषः । ततः कामत्यत आह ‘‘ एवम् ” इति, । लौकिकैतादृशप्रवर्त्तकस्य व्रप्रवृत्तावनुपल ४८