पृष्ठम्:न्यायमकरन्दः.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वनिर्धारणम् । मू ०–कश्चित् प्रवर्तकः, न चैवं सत्यलौकिकः प्रवर्तककल्पः नाप्रसङ्गःलोकेपि रागादौ प्रवृत्त्यभावविरोधस्य प्रवर्त कस्त्रप्रयोजकत्वेन क्ळ्प्तत्वाद्, रागादेरपि हि प्रवृत्य भावविरोधेनैव प्रवर्तकत्वान्न स्वरूपेण केवलस्य व्यभि चारोत्, सत्स्वपि तेषु विषयस्यान्यथासिद्धौ विरोधाभावे प्रवृत्यदर्शनात् ।। स च । प्रवृत्यभावविरोधितया ज्ञातः प्रवर्तको न सत्तया, मृतेपि पितरि पित्राज्ञाया अनुसन्धीयमाना या प्रवर्तकत्वदर्शनाद्, यातु सत्यपि कचित्प्रवर्तकरा २२९ टी०-भेनालौकिककल्पनमित्याशङ्क्याह-‘‘नचैवम्” इति, । ननु रागादि स्वरुपेण प्रवर्तको न पुनरुदीरितधर्मत्वेनेत्यत आह ‘‘ रागादेर् ’ इति, । स्वरूपेणैव किं न स्यादित्यत आह ‘‘ केवलस्य ’” इत, । व्यभिचारमेव दर्शयति-“ सत्सु → इति, । वृष्टो दृष्टलाधन च सत्यपि रागे यजमानममापितकारीयम वग्रहविशेषितसस्यानामपि कृषीवलानां प्रवृत्स्यदर्शनादिति भाव , तथापि तस्य सत्तमात्रेण प्रवर्तकरवाझ शब्दप्रतिपाद्यत्वमित्यत आह—‘‘ सच ” इति, । नतु तथाविधस्यापि क्कचित्प्रवर्तकत्व व्यभिचार इत्यत आह-“ यातु ” इति,। लौकिकप्रवर्तसा