पृष्ठम्:न्यायमकरन्दः.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ यथमकरन्दे मू०--तत् सिडमेतद्विवादाध्यासिता लिइङादयो न माना न्तरापूर्वकार्याभिधायिनः तत्गृहीतसङ्गतित्वाद् यदु क्तसाधनं तदुक्तसाध्यं यथोभयवाद्यविवादास्पदपदान्तरं तथा चेमे तस्मादुक्तसाध्या इति, । नं चायमसिद्धो हेतुः, सङ्गतिग्रहणासम्भवस्यानन्त रमेव निपुणतरं निरूपणादिति, । यदपि जरतां प्राभाकराणां मतं लोके लिड्डीनां प्रवृत्त्यभावविरोधे सम्बन्धग्रहणाद् निरधिष्ठानस्य तस्या सम्भवाद् अपौरुषेये वदे पुरुषाश्रयाणां प्रेषणाध्येषणा टी०-उक्तमर्थं प्रयोगारूढकरोति-‘‘ तसिद्धम् इति । वि वादध्यासिता इंति=वैदिक विधायकत्वेन सम्मता इनि यावत्, अत्रापि चिरन्तनरीत्या परप्रसिद्धिमात्रेण साध्यविशेषप्रसिद्धिरष्यू हनीय, मनान्तरपूवकार्यस्य स्यतोऽप्रसिद्धित्वात, । अथ वा लिङदि शब्द एतक्रिग़ातिरक्तकयोfभधायकवान -धिकरणेमतदन्यलिशब्दाम्यवाद्धटादिशब्दवदिति । भारैकदेशप्राभाकरमतमुत्थापयति ते, । प्रवृत्यभावविरोधे=प्रवर्तनसमान्ये, तथापि नियोगसिद्धिः क थमिति तत्राह - निरधिष्ठानस्य ” इति, । सन्तु प्रैषाद्य ५५

> ' 99 एव तदाश्रया इत्यत आह -* अपरुषेये ” इति, । न केवल माश्रथाभावेनापौरुषेये वेदे तेषामसम्भवो विधायाह