पृष्ठम्:न्यायमकरन्दः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवनेकत्ववधारणम् । २२५ सू०हि लोकसिडे दीर्घशूकादौ यवादिपदानां वाक्यशेषाद् र्थनिर्णयः, प्रकृते तु स्थले शक्तिगोचरतयाभिमतस्या पूर्वस्य मानान्तरनधिगमान्न लिङादेस्तदर्थतानिर्ण यलभ्भवः । तदधिगमे वा मानान्तरतस्तत्रानुवादक एव वेद इत्यापद्यत, । तस्मान्न , स्वर्गकामादिसम्बन्धान्मानान्तरागोचरापू चभिधानसिद्धिर्लिङादीनामिति, । टी-पा5»हवनीयादिशब्दंप्रतिवन्दीगृह , यूपन्तऋति’ आहवनीये जुहोति । इत्यवगततक्षणक्रियासंस्कार्यत्वहोमाधिकरणतानुपपत्याश सम्बन्धग्रहोपपत्तेः, । अस्तु तर्हि मानान्तरतोऽधिगातिरिति तत्राह-‘‘तदधिगम इति, । नच तहैिं ब्रह्मणः प्रमाणान्तरसिद्ध वेदान्तानामनुवादक त्वमसति प्रसिद्धत्वे च सम्बन्धग्रहण(दगमप्रमाणकस्त्वं ब्रह्मणो न स्यादिति वाच्यम्, आत्मत्वेन प्रसिद्धस्य ब्रह्मणो निर्गुष्टनिखिळप्रप श्चतवा प्रतिपाद्यत्वेन वेदन्तवयानामपि तत्र प्रमाणत्वात्, तथा चाहरत्वभवतो मण्डनमिश्र ‘सर्वप्रत्ययवेधे वा ब्रह्मरूपे व्यव . स्थिते, प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते, प्रविलीनप्रपद्येन तद् पेण नगोचर , भानान्तरस्येति मतमतयैकनिबन्धनम्'इति, नच कार्यत्वेन प्रसिद्धरूपस्य क्रियातिरिक्तरूपता वाक्यप्रतिपाद्योति स प्रतं, क्रियातिरिक्तकार्यस्यैव लिङादिप्रत्ययमानगोचरत्वाभ्युपगमाद् ‘अतो मानान्तरापूर्वमपूर्वमिति गीयते’ इति वचनादिति भावः ।