पृष्ठम्:न्यायमकरन्दः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवतेकत्ववघरणम् । २१७ मू°–राणां परमापूर्वसाधनभावस्तथास्मन्मतेप्यपूर्वावा न्तरव्यापाराया एव क्रियायाः स्वर्गानुकूलतेति । साध्यस्वर्गविशिष्टोपि शक्त एव क्रियाकर्तव्यता सवघोडुम्, । नच यो यत्कामः स तदुपायसेव कार्यमधिगच्छति नानुपायमित्यप्यैकान्तिकं, ग्रामादिकामानामपि भाज नादावतत्साधने कार्यधीदर्शनाद्, यदा हि ग्रामादिका मेष्वनेकेषु द्वारप्रत्यासन्नेषु कश्चिद् भोजयिता विज्ञातेनैव विशेषणेन नियोज्यं विशिनष्ट्यन्येषां निवृत्तये ग्राम काम भुवत न तत्र भजन श्रामसाधनम्, अथ न तत्र ग्रामकामनानिवन्धना प्रवृत्तिः किन्तु भोजनकामनानिमित्तेति, सत्यम्-इहापि न स्वर्गकाम नानिमित्ता प्रवृत्तिः किन्तु नियोगनिमित्तेति । टी०-तथापि प्रस्तुते किमायातमित्यत आह- साध्य ” इति । तथा च न क्रियातिरिक्तकार्यसिद्धिरिति भावः। ‘तदेव शक्नुयाद्रुद्ध कार्यं यत् काम्यसाधनम्'इति यदुक्तं तद्वि घटयति-“ नच ” इति, । कस्मादित्यत आह-‘‘ ग्राम ! इति, तदेव स्पष्टयति-“ यदाहि ” इति, । वैषम्यमाशङ्क्य साम्यापादनेन परिहरति -“ “ अथ ” इति, ८ १