पृष्ठम्:न्यायमकरन्दः.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे सू०--अधिकारवाक्यसंनिधिसमाम्नातानां तदुत्पत्तिवा क्यानामधिकारापूर्वानुवादकताशङ्काकुष्ठितशक्तीनां द्रा गित्येवापूर्वावान्तरप्रत्ययाजनकताश्रयणाद्, । आग्नेयादीनामेव त्वधिकारापूर्व प्रत्यधिगतविषय करणभावानां तदनुपपत्तेस्तत्सिद्धर्थमेवावान्तरव्यापार तयोत्पत्त्यपूर्वागीकरणात् । तस्माद् यथा तवाग्नेयादीनामुत्पयपूर्वावान्तरव्यापा टीr७-‘‘अधिकार” इति, । अधिकारवाक्यगतलिङदिप्रस्ययैः प्र करणी नियोगः प्रतीयमानः स्वोपसर्जनभूतप्रकरणपठितपदार्थःप्रती यते, तथासति प्रयोजनप्रयोजनीभावेनान्विताभिधानमवकल्पते, यदि पुनरुत्पत्तिवक्यगतलिङदिप्रत्ययैः प्रथमं स्वतन्त्रं नियोगान्त रमवगम्यते तथासत तेनैव न्यायेन समिददिधक्यलिङादिप्र ययैः स्वतन्त्रकावगमे प्रधानानां परस्परसङ्गतिभावाभावादन्वि ताभिधानमेव ग्राहकग्रहणा परपर्यायमपि नावकल्पेता, तः परमापूर्वा नुवदशङ्कुचिठतशाक्ततय लिङदिप्रत्ययैरुत्पत्यपूर्वाणां प्रथमतो नवगमादेतेषां न परमपूर्वसाधनतायुगम सम्भवेदिति भावः। कथं तर्हि प्रययजनकत्वमाश्रीयत इति तत्राह-‘‘ आग्नेया दीनाम् ” इति अधिगतविषयकरणभावानाम् ’ इति-प्रतीय नुवन्धितयावगतो विषयभाव, सिद्ध्यनुबन्धितयाचगतः करणभावो येषां ते तथा तेषामिति यावत, तानि चोत्पत्स्यपूर्वाणि स्वप्रत्ययैः पश्चादभिधीयन्त इति शेष , । सिद्ध दृष्टान्तेन दार्थन्तिकस्य सस्यमुपसंहरति---

  • तस्माद् ऊ ऋति, ।