पृष्ठम्:न्यायमकरन्दः.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतकत्वावधारणम् । मू०-दथ्यैनापूर्वसाधनत्वाद्, अन्यथा परमापूसाधनाभि मतेष्वानेयादिष्वपि समानः प्रसङ्गः, । नच परमापूर्वं प्रत्युत्पत्त्यपूर्वाणामेव साधनत्वं ना नेयादीनामिति साम्प्रतं, तेषां दर्शपूर्णमासशब्दानभि धेयत्वात्, । नचोत्पचिवाक्यान्येव यथास्वमुत्पत्यपूर्वाणि प्रत्या ग्नेयादीनां करणभावमवगमयितुमशते येन तेषामे वोत्पत्तिवाक्यावगतानां परमापूर्वसाधनभावोऽधिगम्येत, टी७–रस्य व्यपरिव्यवधायक त्वं स्वाङ्गमव्यवधायकमिति न्यायदिव्य थै , त्रिपक्षे दोषमाह-‘‘ अन्यथा ” इति, । उत्पत्यपूवोणामेव परमापूर्वसाधनत्वं नान्यादीनामतो विषमो दृष्टान्त इत्याशङ् किमुत्पत्यपूर्वाणां परमापूर्वसाधनत्वं दर्शपूर्ण मासवाक्येनावगतं किंवानेयोष्टाकपाल इत्याद्युत्पत्तिवाक्यैरिति वि कण्याचे दोषमाह-‘‘ नचपरमापर्वप्रति ” इति, । दर्शपूर्ण मासशब्दस्य कर्मनामधेयत्वद्यजेतेत्यस्य परमापूर्वाभिधायकत्वेनो पत्त्यपूर्वानभिधायकत्वान्न तेषामधिकारापूर्वसाधनतायामेतत्प्रमाण मित्यर्थं , द्वितीये दोषमाह ‘ नच ” इति, । ततत्प्रययेन स्व स्वप्रकृस्यर्थावच्छिन्नोस्पत्यपूर्वाणामवगमे प्रकृत्यर्थानां प्रत्ययार्थं प्र ति करणता प्रतीयत इत्यर्थः। तत लाभ आह— ‘‘ येन ” इति, । तेषां परमापू को इत्यत र्वसाधकत्वऽभावादिदमवगम्येत तन्नास्तीत्यन्वय, कुत इत्यत आह