पृष्ठम्:भामती.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा.४ ८.१४]
[३०३]

ङ्गमिति दृष्टिविशनं रूझब्रह्मविशनाङ्गं तदनुगुणं सद् ज्ञानाचतारोपायतया व्याख्येयम् । तथा च श्रुतिः ।‘अ- नेन सम्य शुद्धेनायं मूलमन्विच्छेत्यादिका । शुद्धेनाग्रेण कार्येति यावत् । तस्मान्न ऋष्टिविप्रतिपत्तिः स्रष्टरि विप्र तिपत्तिमावयति । अपि तु गुणे त्वन्याय्यकल्पनेति तदनुगुणः तया व्याख्येया । यच्च कारणे विगानमसहाइदमग्रआसी दिति, तदपि तदप्येष श्लोको भवतीति पूर्वप्रकृतं सङ्गळूरु व्यासदेवेदमग्रआदित्युचमानं त्वसतो ऽभिधाने ऽसंबहू स्यात् । श्रुत्यन्तरेण च मानान्तरेण च विरोधः । तस्मा दैौपचारिकं व्याख्येयम् । तत्रैकआइरसदेवेदमग्र आसी दिति तु निराकार्यतयेपन्यस्तमिति न कारणे विवाद इ ति । त्रे चशब्दस्त्वर्थः । पूर्वपक्षे निवर्तयति । आकाशा दिषु दृश्यमानेषु क्रमविगानेपि न स्रष्टरि विगानम् । कुतः । यथैकस्यां शुनै व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरंधू, कंन रूपंण, कारणत्वेनापरः कल्पा यथा व्य पदिष्टः क्रम आकाशादिषु, आत्मन आकाशः संभूत आ काशाद्वायुर्वायोरग्निरग्नेरापेकुः पृथिवीति, तथैव क्रमस्या नपबाधनेन तत्तेजो ऽसृजतेत्यादिकाया अपि सृष्टेरुक्तेर्न सु ष्टावपि विगानम् । नन्वेकत्रात्मन आकाशकारणत्वेनेक्ति रन्यत्र च तेजकारणत्वेन तत्कथमविगानमत आह ।"का- रणत्वेनेति । धेरै ढतीया, सर्वत्राकाशानलानिलंदै साशा त्कारणत्वेनात्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियतइति च कर्मकर्तरि कर्मणि वा रूपम् । न चेतनमतिरिक्तं क

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०८&oldid=141011" इत्यस्माद् प्रतिप्राप्तम्