पृष्ठम्:भामती.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा.४ .१४]
[भामती]
[३०४]

तरं प्रतिक्षिपति किं ह्यपस्थापयति । न चि लूयने केदारः स्वयमेवेति वा लूयते केदारइति वा लवितारं देवदत्तादिं प्र तिक्षिपति । अपि तृपस्थापयत्येव । तस्मात्सर्वमवदातम् ॥

जगद्वचत्वात् ॥ १६ ॥

नन ब्रह्म ते ब्रवाणीति ब्रह्माभिधानप्रकरणादुपसंचारे च सर्वान्याअतेपदत्य सर्वेषी च भूतानां श्रेष्यं स्वाराज्यं प यैति य एवं वेदेति निरतिशयफलश्रवणाद् ऋवेदनादन्यस्य त दसंभवात् । आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य च यस्य वै तत्कर्मेति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यशसिङ्गस्य जगतः परामर्शन । जगत्कर्तृत्वस्य च ब्रह्मण ऽन्यत्रासंभवा त्कथं जीवमुख्यप्राणाशङ्करा। उच्यते । ब्रह्म ते ब्रवाणीति बा लाकिना गाग्र्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादि गताब्रह्मपुरुषाभिधानेन न तावद् द्रुतम् । यस्य चाजा तशत्रेणैवै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतकमेति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् । न चान्यदीयेने पक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् । तस्मादजातशत्रोर्वा क्यसन्दर्भणैवीपर्यालोचनया येस्यार्थः प्रतिभाति स एव ग्र द्याः । अत्र च कर्मशब्दस्तावद्यापारे निरूढवृत्तिः कार्येषु क्रियत इति व्युत्पत्त्या वर्तत । न च रूप्दै सत्य व्युत्प तिर्युक्ताश्रयितुम् । न च ब्रह्मण उदासीनस्यापरिणामि ने व्यापारवत्ता । वाक्यशेषे चाथास्मिन्प्राण एवैकधा भ


(१) चेदं कमे--पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०९&oldid=141012" इत्यस्माद् प्रतिप्राप्तम्