पृष्ठम्:भामती.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[च.१ पा-४ .१ी]
[३९५]

वतीति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणे यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते। आदित्यादिगतपुरुषकर्तृत्वं च प्रा णस्योपपद्यते हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदे वतानां कतम एको देवः प्राण इति श्रुतेः । उपक्रमानुरोधेन चेपसंद्वारे सर्वशब्दः सर्वान्याअन इति च सर्वेषां भूताना मिति चापेक्षिकवृत्तिर्बइन्पाअने बहूनां भूतानामित्येवंपरा द्रष्टव्यः । एकस्मिन्वाक्ये उपक्रमानुरोधादुपसंड्रो वर्णनीयः । यदि तु दृप्तबालाकिमब्रह्माणि ब्रह्माभिधायिनमयोद्याजातश त्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्तद्विशेषं विवशेरब भिधानमसंबद्धे स्यादिति मन्यते, तथापि नैतब्रह्माभिधानं भवितुमर्हति, अपि तु जीवाभिधानमेव, यत्कारणं वेदितव्य तयोपन्यस्तस्य पुरुषाणां कर्तुं वेदनायोपेतं बालाकिं प्रति बु बोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दाश्रवणा प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थाना प्राणादिव्यतिरिक्त जोवं भक्तारं स्वामिनं प्रतिबोधयति पर स्तादपि । तद्यथा श्रेष्ठो वैकुंठं यथा वा स्खाः श्रेष्ठिनं भुञ्जन्ति एवमेवैष प्रशात्मैतैरात्मभिभु एवमेते आत्मान एतमात्मानं भुञ्जन्तोति श्रवणात् । यथा श्रेष्ठ प्रधानः पुरुषः स्वैर्गुणैः करणानैर्विषयान्भुक्तं यथा वा स्खा भृत्याः श्रेष्ठिनं भुज न्ति, ते वि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति, एवमेवैष प्रशात्मा जोव एतैरादित्यादिगतैरात्मभिर्विषयान्भु ते । ते ह्यादित्यादय आलोकदृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भजयन्ति, जीवात्मानमपि यजमानं तदु सृष्ट

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१०&oldid=141013" इत्यस्माद् प्रतिप्राप्तम्