पृष्ठम्:भामती.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-१ पा.४ ६.१४]
[भामती]
[३०२]

तस्मिन्कर्तृत्वाच्छक्यं वक्तुं देवदत्तचक्रादि संभूतं तच हे कुम्भादीति । शक्यं च देवदत्तान्कुम्भः समुद्धृतस्तस्मा दुदकाइरणादीत्यादि । नह्स्यसंभवः सर्वत्रास्मिन् कार्य जातं क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात्तथ६ पि यद्यप्याकाशदिक्रमेणैव स्वष्टिस्तथाप्याकाशानलानिलादे। तत्रतत्र साशात् परमेशवरस्य कर्तृत्वाच्छक्यं वक्तं परमेश्व रादाकाशः संभूत इति, शक्यं च चक्रुं परमेश्वरानलः सं भूत इत्यादि । यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्ता ते जसे वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधो न चैतदस्ति । तस्मादमूषामविवादः शुनीनाम् । एवं ‘स इमान् लोकान सृजतेयक्रमाभिधायिन्यपि श्रुतिरविरुढा । एषा चि स्वव्या पारमभिधानमक्रमेण कुर्वतो नाभिधेयानां क्रमं निरुणद्धि, ते त यथाक्रमावस्थिता एवाक्रमेणेच्यन्ते । यथा क्रमवन्ति ज्ञानानि जातानीति । तदेवमविगानम् । अभ्युपेत्य तु विगा नमुच्यते ब्रै खसवेतद्दिगानम् (९। स्रष्टा तु सर्ववेदान्त वाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते नात्र श्रुतिविगानं मात्र याप्यस्त । न च सृष्टिविगानं स्रष्टरि नदधीननिरूपणे वि गानमावहतीति वाच्यम् । नळूष स्त्रष्ट्रत्वमात्रेणेच्यते ऽपि । तु सत्यं ज्ञानमनन्तं ब्रह्मचैत्यादिना रूपेणेच्यते स्रष्टा । तच्चा स्य रूपं सर्ववेदान्तवाक्यानुगतम् । तज्ज्ञानं च फलवत् । ब्रह्मविदाप्नोति परं तरति शोकमात्मविदिति श्रुतेः वृष्टि ज्ञानस्य तु न फलं शूयते तेन फलवत्संनिधावफलं नद


(१) खल्वेतदिगानं न तु स्रष्टार–पा९ ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०७&oldid=141005" इत्यस्माद् प्रतिप्राप्तम्