पृष्ठम्:भामती.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा.३ख.८]
[२०१]

रक्तस्तते व्यावृत्तः तत्त्वज्ञानाभ्यासं करोति, सेयमस्य छ तिः प्रयत्नः । अथ तत्त्वज्ञानाभ्यासनिष्ठा (१) भवति, यद् नन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति । तदेतद्दाह्या श्र एयाङ्गः । ‘भूतार्थभावनाप्रकर्षपर्यन्तजं येोगिज्ञान'मिति । भावनाप्रकर्षपर्यन्तेो निष्ठा तस्याज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्त ऽभिधीयते ॥ एष तु वा ऽति वदति यः सत्येनातिवदतीत्युक्त्वा भूमेोच्यते, तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च प रमात्मैव । तते चान्यद्विकारजातमन्तं कया चिदपेक्षया कथं चित्सत्यमुच्यते । तथा चैष तु वा ऽतिवदति यः सत्येनातिवदतीति ब्रह्मणेो ऽतिवादित्वश्रुत्वा ऽन्यनिरपेशया लिङ्गादिभ्येा बलीयस्या ऽवगमितं कथमिव संनिधानमात्रात् श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्या ख्यातुम् । एवं च प्राणादूर्धर्वं ब्रह्मणि भूमावगम्यमानेो न प्राणविषयेो भवितुमर्चति, किं तु सत्यस्य परमात्मन एव । एवं चानात्मविट् श्रात्मानं विविदिषेोनर्नारदस्य प्रश्ने परमात्मा नमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान् सनत्कुमारः स्पा नारोच्णन्यायेन थूलादारभ्य तत्तमव्युत्पादनक्रमेण भूमा नमतिदुज्ञानतया परमसूत्तमं व्युत्पादयामास । न च प्र श्रपूर्वताप्रवाहपतितेनेोत्तरेण सर्वेण प्रश्रपूर्वेणैव भवितव्यमि ति नियमेोतीत्यादितुगमेन भाष्येण व्युत्पादितम् । विज्ञा नादिसाधनपरम्यरा मननश्रद्दादिः, प्राणान्ते चानुशासने ता


(१) भ्यासे ऽस्य निष्ठा-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०८&oldid=139264" इत्यस्माद् प्रतिप्राप्तम्