पृष्ठम्:भामती.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा .३ ह.८]
[भामती]
[२०२]

वन्मात्रेणैव प्रकरणसमाझेर्न प्राणस्यान्यायत्तताच्येत । तदभि धाने हि सापेशत्वेन न प्रकरणं समाप्येत । तस्मात्रेदं प्रा एणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् । शङ्कते । “प्रकरणान्त” इति । प्राणस्य प्र करणसमाप्तावित्यर्थः । निराकरोति । “न, स भगव"इति । संदशान्यायेन हि भग्न एतत्प्रकरणं, स चेङ्गमा प्राणः प्रा एणस्यैतत्प्रकरणं भवेत् । तच्चायुक्तमित्युक्तम् ॥ न केवलं श्रुतेभूमात्मता परमात्मनः, लिङ्गादपीत्याच स् त्रकारः ॥

धर्मॉपपत्तेष्च ॥ ९ ॥

यदपि पूर्वपशिणा कथं चित्रोतं तदनुभाष्य भाष्यकारो दूषयति । “येोप्यसैौ सुषुप्तावस्याया”मिति । सुषुप्तावस्था यामिन्द्रियाद्यसङ्गात्मैव । न प्राणः “परमात्मप्रकरणात्” । “अन्यदार्त” विनश्वरमित्यर्थः । अतिरोहितार्थमन्यत् ॥

अक्षरमम्बतरान्तधृतेः ।। १० ।।

अशरशब्दः समुदायप्रसिद्या वर्णेषु रुढः । परमात्मनि चावयवप्रसिद्या येौगिकः । अवयवप्रसिद्देश्च समुदायप्रसि द्विर्बलीयसीति वर्णा एवाश्रमम् । न च वर्णय्वाकाशस्येतत्व प्रेतत्वे नेापपद्येते, सर्वस्यैव रूपधेयस्य नामधेयात्मकत्वात् । सर्वे चि रूपधेयं नामधेयसंभिन्नमनुभूयते, गैरयं वृक्षेो यमिति । न चेोपायत्वात्तत्संभेट्संभवः । नहि धूमेोपाया व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०९&oldid=139265" इत्यस्माद् प्रतिप्राप्तम्