पृष्ठम्:भामती.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.३ख.८]
[भामती]
[२००]

प्रन्नेोत्तरयेवैियधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रस पुङ्गात् । तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् । तदेतत्संशयबोजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् । न च भूयोभूयः - श्रात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणे पदेशानन्तरं तखेपरमात्तदेवं प्राण एव भूमेति स्थिते यद्य तद्विरोधापाततः प्रतिभाति तत्तदनुगुणतया नेयं, नीतं च भाष्यकृता । स्यादेतत् । एष तु वातिवदतीति तुशब्देन प्रा एणदर्शिनेो ऽतिवादिने (१) व्यवच्छिदद्य सत्येनातिवादिनं वद् न्कथं प्राणस्य भूमानमभिदधीतेत्यत श्राच। “प्राणमेव वि "- ति । “प्राणदर्शिनश्चातिवादित्व'मिति । नामाद्याशान्तम तीत्य वदनशीलत्वमित्यर्थः । एतदुक्तं भवति । नायं तुशब्द प्राणातिवादित्वाद्यवच्छिनत्ति, (२) अपि तु तदतिवादित्वम परित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रव णमननश्रद्दानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवट् तीति प्राणव्रतमेवातिवादित्वमुच्यते । तुशब्देश नामाद्यति वादित्वाह्यवच्छिनत्ति । न नामाद्याशान्तवाद्यतिवादी, श्रपि तु सत्यप्राणवाद्यतिवादीत्यर्थः । अत्र चागमाचार्यपदेशा भ्यां सत्यस्य श्रवणम् अथागमाविरोधिन्यायनिवेशनं म ननं मत्वा च गुरुशिष्यस्ब्रह्मचारिभिरनुख्युभिः सच सं वाद्य तत्त्वं श्रद्वते । श्रद्दानन्तरं च विषयान्तरदेोषदर्शी वि


(१) ऽतिवादित्वं-पा० २ | 3 ।

(२) प्राणातिवादित्वं व्यवच्छिनत्ति ,-पा० १ . ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०७&oldid=139263" इत्यस्माद् प्रतिप्राप्तम्