पृष्ठम्:भामती.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.२ख. १]
[भामती]
[१६२]

तदन् जगत्तस्मात्सर्वे खखिदं जगद्रह्म । अतः कः कखिा न् रज्यते कश्च क द्वेष्टीति रागद्वेषरहितः शान्तः सत्रुपा सीत । “अथ खलु क्रतुमयः पुरुषेो यथाक्रतुरमिलें लेोके पुरुषेो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनेोमय प्राणशरीर इत्यादि । तत्र संशयः । किमिच्छ मनेोमयत्वादि भिर्धर्मः शारीर आत्मेपास्यत्वेनेोपदिश्यते श्राद्देखिब्रह्मोति । किं तावत्प्राप्त शारीरो' जीव इति । कुतः। क्रतुमित्यादि वाक्येन विचितां क्रतुभावनामनूद्य सर्वमित्यादिवाक्यं शमगु णे विधिः । तथा च सर्वे खल्विदं ब्रहोति वाक्यं प्रथम पठितमप्यर्थालेाचनया परमेव, तदर्थपजीवित्वात् । एवं च संकल्पविधिः प्रथमेो निर्विषयः सन्नपर्यवस्यन्विषयापेशः ख यमनिवृत्तेो न िवधन्तरेणेोपजीवितुं शक्येो, ऽनुपपादकत्वात् । तस्माच्छान्ततागुणविधानात्पूर्वमेव मनोमयः प्राणशरीर इत्या दिभिर्विषयेापनायकैः संबध्यते । मनोमयादि च कार्यकार एणसंघातात्मने जीवात्मन एव निरूढमिति जीवात्मनेपा खेनेापरतोपासना न पश्चाद्रह्मणा संबन्धुमर्चति, उत्पतिशि ष्टगुणावरोधात् । न च सर्वे खल्विदमिति वाक्यं ब्रह्मपर मपि तु शमचेतुवन्निगदार्थवादः शान्तताविधिपरः, श्ट्र्येण जुद्देति तेन ह्यन्नं क्रियतइतिवत् । न चान्यपरादपि ब्र ह्मापेशिततया खीक्रियतइति युक्तम् । मनेोमयत्वादिभिर्ध र्मजीवेि सुप्रसिद्धेजीवविषयसमर्पणेनानपेशितत्वात् । सर्वक र्मत्वादि च जीवस्य पर्यायेण भविष्यति । एवं चाणीयस्त्व मप्युपपन्नम् । परमात्मनस्त्वपरिमेयस्य तदनपपत्तिः । प्रथ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६९&oldid=137045" इत्यस्माद् प्रतिप्राप्तम्