पृष्ठम्:भामती.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा.१ ष.३१]
[१३१]

नोवृटितः । खव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ इति श्रीवाचयतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथ अस्याध्यायस्य प्रथमः पादः ।

--000--

अथ द्वितीयं पादमारिघुः पूर्वोक्तमर्थं कारयति वच्च मायोपयोगितया । "प्रथमे पादइति । उत्तरत्र चि ब्रह्मा यो व्यापित्वनित्यत्वादयः सिद्वहेतुतयोपदेच्यन्ते । न चैते साशात्पूर्वमुपपादिना इति तुभावेन न शक्या() उपदेर् मिति । अत उक्तम् । “समस्तजगत्कारणस्ये”ति । यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणे जगज्जन्मादिकारण त्वोपपादनेनाधिकरणसिद्धान्तन्यायेनेपछिन्ना इत्युपपत्रस्तेषा मुत्तरत्र चेतुभावेनोपन्यास इत्यर्थः । “अर्थान्तरप्रसिद्धानां चे"ति । यत्रार्थान्तरप्रसिद्ध एवाकाशप्राणज्योतिरादथे। च ह्मणि व्याख्यायन्ते तद्व्यभिचारिलिङ्गश्रवणात् तत्र कैव क या मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचर त्वनिर्णयं प्रतीत्यभिप्रायः । पूर्वपश्चाभिप्रायं बने दर्शयि च्यामः ।

सर्वत्र प्रसिद्धोपदेशrत ॥ १ ॥

“इदमानघते । सर्वं खल्विदं ब्रह्म" । कुनः "तच्जला निति । यतस्तस्माब्रह्मणे जायतइति तज्जम् । तस्मिंश्च लोयम्इति तखम् । तत्रिंशनिति स्थितिकाले चेद्यतइति


(१) इति कथं हेतु भावेन शक्य-९ १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६८&oldid=137044" इत्यस्माद् प्रतिप्राप्तम्