पृष्ठम्:भामती.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.१०]
[१४३]

पपद्यते । एतनैव मर्यादाधारभेदावपि व्याख्यातैौ । अपि चादित्यदेचाभिमानिनः संसारिणेोन्तर्यामी भेदेनेोक्तः स ए वान्तरादित्य इत्यन्तःश्रुतिसाग्येन प्रत्यभिप्रायमाने भवितु मर्चति । “तस्मात्ते धनसनय” इति । धनवन्ते विभूतिमन्त इति यावत् । कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रचे घट तइत्यत आच । “यद्यद्विभूतिमदिति । सर्वात्मकत्वेपि विभूतिमत्खेव परमेश्वरखरूपाभिव्यक्ति, न त्वविद्यातम पिहितपरमेश्वरखरूपेष्वविभूतिमखित्यर्थः । “लेोककामेशि ढत्वमपीति । अनेो (१) ऽत्यन्त पारार्थन्यायेन निरडुशमै पूवर्यमित्यर्थ ।

आकाशस्तल्लिङ्गात्

पूर्वस्मिन्नधिकरणे ब्रह्मणे ऽसाधारणधर्मदर्शनाद्दिवशिते। पाधिनेोखैवेोपासना, त्वादित्यशरोराभिमानिने जीवात्म न न इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात् तद् वेोङ्गीथे संपाद्येोपास्यत्वेनोपदिश्यते, न भूताकाश इति नि रूप्यते । तचाकाशा इति चेोवाचेति विां मुख्याकाशपदानु रोधेनास्य खेाकस्य का गतिरिति च ‘सर्वाणि च वा इमानि भूतानो'ति, च ‘ज्यायानिति च ‘परायणमिति च कथं चि ह्याख्यायतामुतैतनुरोधेनाकाशशब्दा भतया परात्मनि व्या ख्यायतामिति । तच्च

प्रथमत्वात्प्रधानत्वादाका मुख्यमेव नः ।


(१) “भत' इति २५ | 3 नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५०&oldid=136794" इत्यस्माद् प्रतिप्राप्तम्