पृष्ठम्:भामती.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१ पा.१च.३०]
[भामती]
[१४२]

ब्रौवाव्यभिचारिभ्यां सर्वचेतुर्विकारवत् ॥

नामनिरुतेन हि सर्वपापमापादानतयाखेदय उच्यते । न चादित्यस्य देवतायाः कर्मानधिकारेरपि सर्वपापमविरहः प्राग्भवीयधर्माधर्मरुपपापमसंभवे सति । न चैतेषां प्राग्भवी ये धर्म एवास्ति न पामेति सांप्रतम् । विद्याकर्मातिश यसमुदाचारेण्यनादिभवपरम्परोपार्जितानां पाप्मनामपि प्र तुप्तानां संभवात् । न च श्रुतिप्रामाण्यादादित्यशरीराभि मानिनः सर्वपापविरह इति युक्तम् । ब्रह्मविषयत्वेनाप्य स्याः प्रामाण्येपपत्तेः । न च । विनिगमनायां चेत्वभावः । तत्रतत्र (१) सर्वपामविरहस्य भूयेभूयेो ब्रह्मण्येव श्रवणात् । तथैव चेच् प्रत्यभिज्ञायमानस्य विनिगमनाचेतेर्विद्यमानत्वा त् । अपि च सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवेोपपद्यते । दित्यशरोराभिमानिनस्तु जीवात्मने न जगत्कारणत्वम् । न च मुख्यार्थसंभवे प्राशस्त्यलशणया स्तुत्यर्थता युक्ता । रू पवत्वं चास्य परानुग्रचाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवता ऽनन्य त्वात्ताद्वशरूपभेदेनेोपदिश्यते, यथा ‘सर्वगन्धः सर्वरस्' इति । न च ब्रह्मनिर्मितं मायारूपमनुवद्च्छाखमभूख' भवति । श्र पितु तां कुर्वेदिति नाशाखत्वप्रसङ्गः । यत्र तु ब्रह्म निरस्तस मरूपमव्ययमिति प्रवर्तते। तस्मादूपवत्त्वमपि परमात्मन्यु


(१) तत्रेत्यत्र वीप्सा 3 | ४ नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४९&oldid=136793" इत्यस्माद् प्रतिप्राप्तम्