पृष्ठम्:भामती.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १०१ ] [श्र.५पा. .४] १ख क्रे रज्जुरित्यादिः । नापि भूनार्थबुद्धिर्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुं चर्षीदेरुन्नयचेतेः संभवात् । तथाच विदितार्थजनभाषार्थ द्रविडा नगरगमनेोद्यते राजमार्गा भयएँ देवढत्तमन्दिरमध्यसीनः प्रतिपन्नजनकानन्दनिबन्धन पुत्रञ्जन्मा वालचारेण सच नगरखदेवदताभ्याम्समागत पटवासेषायनार्पणषुरस्सरं दिष्टा वर्भसे पुत्रस्ते जान इति वा तचारव्याचारश्रवणस्मनन्तरमुपजातरोमाञ्चकुञ्चक विका सित(१)नयनेत्यलमतिस्मेरमुखमक्षेत्पलमवलोक्य देवदत मुत्पन्नग्रमेोदमनुमिमीते, प्रमेदस्य च प्रागभूतस्य तद्याचा रश्रवणसमनन्तरं भवतस्तद्धेतुताम् । न चायमप्रतिपादयन् चर्षचेतुमर्थे चर्षाव करूवतइत्यनेन हर्षचेतुरर्थ उक्त इति प्रतिपद्यते । चर्षचेत्वन्तरस्य चाङ्गीतेः पुत्रजन्मनश्च तद्धेते 'रवगमात्तदेव वार्ताचारेणाभ्यधायीति निविनेति । एवं भ यभ्याकाट्येप्युदाचार्याः । तथा च प्रयोजनवत्तया श्वतार्थाः भिधानखा प्रेश्रावत्प्रयेोगेोप्युपपन्नः । एवं च ब्रह्मखरूपज्ञा नस्य परमपुरुषार्थचेत्तुभावादनुपदिशतामपि पुरुषप्रवृत्तिनि वृत्ती वेढ्वानां पुरुषचितानुशासनाच्छाखत्वं सिद्धं भव ति । तत्सिद्वमेतद्यु, विवादाध्यास्तिानि वचनानि भूतार्थ विषयाणि, भतार्थविषयप्रमाञ्जनकत्वात्, यद्यद्विषवग्रमाञ्जनक तत्मद्दिषयं, यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, ततः स्राक्तथेति । तस्मात्तुछूतं “तत्रैपनिषद्स्य पुरुषस्यानन्यशक् त्वादिति । उपनिपूर्वात्ख्देर्विशरणार्थान्विायुपनिषत्यहं यु (१):विकमशि- पा० २ । 3ः ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०८&oldid=111534" इत्यस्माद् प्रतिप्राप्तम्