पृष्ठम्:भामती.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्च .१पा .१ख.४]
[भामती]
[१०२]

ल्पादितमुपनीयाइयं ब्रह्म सवासनामविद्यां चिनस्तीति ब्रह्म विद्यामाच, तद्धेतुत्वाद्देदान्ता अप्युपनिषदः, ततो विदित श्रे पनिषदः पुरुषः । एतदेव विभजते । “येोसावुपनिषत्खि'ति । अच्प्रत्ययविषयाङ्गिनति । “असंसारो'ति । अत एव क्रि यारहितत्वाचतुर्विधद्रव्यविखशक्षण । अतश् चतुर्विधद्रव्यवि खक्षणेो यदनन्यशेषः। अन्यशेषं दि श्वतं द्रव्यं चिकीर्षितं स दुत्यत्याद्यायं संभवति । यथा यूपं तझतीत्यादि । यत्पुन रनन्यशेषं भूतभाव्युपयोगरचितं, यथा सुवर्णे भार्ये, सत् न् जुछातीत्यादि, न तखेोत्यत्त्याद्याप्यता । कस्मात्पुनरस्या नन्यशेषतेत्यत आच । “यतः खप्रकरणस्थः” । उपनिषदा मनारभ्याधीतानां पैौवपर्यपर्यालेोचनया घुरुषप्रतिपादनपर त्वन पुरुषस्यव प्राधान्यनद प्रकरणं, न च जुकादिवद् व्यभिचरितक्रतुसंबन्धः पुरुष इत्युपपादितम् । अतः खप्रक रणस्थः सेयं तथाविध उपनिषझ्यः प्रतीयमानेो न नास्तीति शक्येो वक्तुमित्यर्थः । स्यादेतत् । मानान्तरागेोचरत्वेना गृहीतसंगतिया ऽपदार्थस्य ब्रह्मणे वाक्यर्थत्वानुपपत्ते क थमुपनिषदर्थतेत्यत आच । “स एष नेति नेत्यात्मेत्यात्मश ब्दात्' । यद्यपि गवादिवन्मानान्तरगेोचरत्वमात्मने नास्ति तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन,निरूपणं, चाटकस्येव कटककुण्डलादिपरिचा एया। न.ि प्रकाशः खसंवेदने न भासते, नापि तद्वच्छे दकः कार्यकारणसंघातः । तेन स एष नेति नेत्यात्मेति तत्तद्वच्छेदपरिहाण्या बृच्छत्त्वादापनाच खयंप्रकाशः शक्येो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०९&oldid=134948" इत्यस्माद् प्रतिप्राप्तम्