पृष्ठम्:भामती.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[म.१प्रा-१छ,४]
[भामती]
[१००]

का प्रतिषक्ती’ति । अञ्जतसिङ्घर्थमेकदेशिमतं दूषयितुम नुभाषते।"यदपि के चिदाज़"रिति । दूषयति । “सन्ने'ति ।

कार्यबेोधे यथा चेष्टा लिङ्ग पर्षद्यस्तथा ।
सिङ्कबेधे ऽर्थवतैवं शाखस्वं छितशासनात् ॥

यदि चि पद्मानं कार्यभिधाने तदर्शखार्थाभिधाने वा नियमेन वृद्दव्यवचारे सामथ्र्यमवधृतं भवेत्, न भवेत्, श्र चेयेष्पादेयभूत(१)ब्रह्मात्मतापरत्वमुपनिषदाम् । तचाविदि तसामथ्यैवात्यदानं खेोके तत्पूर्वकत्वाश्च वैदिकार्थप्रतीतेः अथ तु भूते ऽप्यर्थे पदाना खेोके शक्य (२) संगतियहस्त उपनिषदं तत्परत्वं पैर्वपर्यपर्यलेोचनया ऽवगम्यमानमप हुत्य न कार्यपरत्वं शक्यं कल्पयितुं, श्रुतचान्यश्रुतकरूप नाप्रसङ्गात् । तत्र तावदेवमकार्ये ऽर्थे न संगतियो, यदि नृत्परः प्रयागा न खाको दृश्यतः तत्प्रत्यया वा व्युत्पन्न स्येन्नेतुं न शक्येत । न तावत्तत्परः प्रयेोगेो न दृश्यते खेमके । कुठचखभयादिनिवृत्त्यर्थनामकार्यपराणं पट्संद र्भरणं प्रयेोगख लेोके बङ्गलमुपलब्धेः । तद्यथा ऽऽखण्ड खादिलेोकपालचक्रवालादिवसतिः सिद्धविद्याधरगन्धर्वाप्सरः परिवारे ब्रह्मखेोकावतीर्णमन्दाकिनीपयःप्रवाहपातधैौतकल वैतमयशिलातलेो नन्दनादिप्रमद्वनविचारिमणिमयाकुन्त कमनीयनिनद्मनेचरः पर्वतराजः सुमेरुरिति । नैष भुज


(१) भूतभूत- पा० २ ।

(२) अथ तु भूते ऽप्ययब्रतो लोके. शाक्यः-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०७&oldid=134799" इत्यस्माद् प्रतिप्राप्तम्