पृष्ठम्:भामती.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ८३ ] [श्र-१ पा.१ख.४] ह्मरूपपरा वेदान्ताः । अपि च वेदान्तानां वेदत्वात् शाखा त्वप्रसिद्धिरति, प्रवृत्तिनिवृत्तिपराणां च संदर्भणां शाखत्व म् । यथासुः । प्रवृतिर्वा निवृतिर्वा नित्येन कृतकेन वा । पुंसां येनेोपदिश्येत तच्चाखमभिधीयते ॥ इति । तस्माच्छाखत्वप्रसिद्दा व्याहृतमेषां खरूपपरत्वम् । अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः । न च रज्जुरियं न भुजङ्ग इति यथाकथंचिखशण्या वा क्यार्थतत्त्वनिश्चये यथा भयकम्यादिनिवृत्तिः, एवं तत्त्वमसी तिवाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम् । श्रुतवाक्यार्थस्यापि पुंस्तेषां ताट्वस्थ्यात् । अपि च यदि श्रुतब्रह्मणे भवति सांसारिकधर्मनिवृत्तिः कात्पूनः (१) श्रवणस्येशपरि मननादयः श्रूयन्ते । तस्मात्तेषां वैयर्थप्रसङ्गा दपि न ब्रह्मखरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषय कार्यपराः । तञ्च कार्ये खात्मनि नियेज्यं नियुञ्जानं नि येोग इति च मानान्तरापूर्वतया ऽपूर्वमिति चाख्यायते । न च विषयानुष्ठानं विना तसिद्भिरिति खसिद्यर्थे तदेव कार्ये खविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाशिषति । यथा च कार्ये खविषयाधीननिरूपणमिति ज्ञानेन विषयेण निरुप्यते, एवं ज्ञानमपि खविषयमात्मानमन्तरेणाशक्यनि रूपणमिति तन्निरूपणाय तादृशमात्मानमाशिपति तदेव कार्यम् । यथाचुः । यत्तु तत्सिह्यर्थमुपादीयते श्रशिष्यते तदपि विधेयमिति तन्वे व्यवचार' इति । विधेयता च (१) पुनरस्य- पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९०&oldid=111516" इत्यस्माद् प्रतिप्राप्तम्