पृष्ठम्:भामती.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१पा. १ख.४]
[भामती]
[८२]

नासंदिग्धबोधजनकत्वं त् िप्रमाणत्वं प्रमाणानां तञ्च खत इत्पपादितम् । यद्यपि चैषामोद्धग्बेोधजनकत्वं कार्यार्थ पतिसमधिगम्यं तथापि तद्देोधपजनने मानान्तरं नापेक्षन्ते नापीमामेवार्थापत्तिं, परयराश्रयप्रसङ्गादिति खत इत्युक्त म् । ईदृग्बोधजनकत्वं च कार्यइव विधीनां वेदान्तानां ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भ वति । अन्यथा नेन्द्रियान्तराणां रुपप्रकाशनं दृष्टमिति च बुशुरपि न रूपं प्रकाशयेदिति । प्रकृतमुपसंहरति । “त- स्मा”दिति । श्राचार्यदेशीयानां मतमुत्थापयति । “श्रचापरे प्रत्यवति छठन्त’ इति । तथाहि । अज्ञातसंगतित्वेन शाखत्वेनार्थव तया मननादिप्रतीत्या च कार्यार्थादृह्यनिश्चयः, न खलु वेदान्ताः सिद्दब्रह्मरूपपरा भवितुमर्चन्ति, तत्राविदितसंग तित्वात् । यत्र हि शब्दा लेोकेन प्रयुज्यन्ते तत्र तेषां सं गतिग्रचः । न चाद्देयमनुपादेयं रूपमार्च कश्चिद्दिवच्णति प्रेक्षा वान् । तस्याबुभुत्सितत्वात् । अबुभुत्सितावबेोधने च प्रेशा बक्लाविघातात् । तस्मात् प्रतिपिसितं प्रतिपिपादयिषन्नयं खे कः प्रवृत्तिनिवृत्तिचेतुभूतमेवार्थे प्रतिपादयेत्, कार्ये चावग तं तद्धेतुरिति तदव बेोधयेत् । एवं च वृद्धव्यवचारप्रयेगात् पदानां कार्यपरतामवगच्छति, तच किं चित्साक्षात्कार्या भिधायक, किं चित्कार्यर्थखार्थभिधायक, न तु भूतार्थ परता पदानाम् । अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्य यमनुमाय तस्य च शब्दभावाभावानुविधानमवगम्य शब्द स्य तद्दिषयबेोधकाल्वं निवतव्यं, न च भूतार्थरूपमात्रप्रत्य ये परनरवर्तिनि किं चिखिङ्गमति । कार्यप्रत्यये तु नरान्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८९&oldid=134782" इत्यस्माद् प्रतिप्राप्तम्