पृष्ठम्:भामती.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा.१ ख.४]
[८१]

एवेत्यत आच । “न तु तथा ब्रह्मण” इति । उपास्येपासको पासनादिभेदसिह्यधोनेोपासना न निरस्तसमस्तभेदप्रपञ्चे वे दान्तवेद्ये ब्रह्मणि संभवतीति नेपासनाविधिशेषत्वं वेदा न्तानां तद्विरोधित्वादित्यर्थः । स्यादेतत् । यदि विधिविरचे ऽपि वेदान्तानां प्रामाण्यं, चन्त तर्चि सेोरोदीदित्यादीनाम यस्तु खतन्त्राणामेवोपेशीयार्थनां प्रामाण्यम्, नहि चाने पादानबुद्दी एव प्रमाणस्य फले, उपेशाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वादिति कृतं बर्चिषि रजतं न देयमित्या दिनिषेधविधिपरत्वेनेतेषामित्यत श्राच । “यद्यपी”ति । खा ध्यायविध्यधोनग्रचणतया हि सर्व वेदराशिः पुरुषार्थतन्त्र इत्यवगतं, तत्रैकेनापि वर्णन नापुरुषार्थेन भवितुं युक्तं किं पुनरियता सेोरोदीत्यादिना पदप्रबन्धेन । न च वेदा न्तेभ्यद्भव तदर्थावगममात्रादेव कश्चित् पुरुषार्थ उपलभ्यते, तेनैष पदसंदर्भः साकाङ्ग एवाखेते पुरुषार्थमुदीक्षमाणः । बर्चिषि रजतं न देयमित्यमपि निषेधविधिः खनिषेध स्य निन्दामपेक्षते । नच्छ्न्य था ततशेतनः शुकयेो निवर्तयि तुम् । तद्यदि दूरतेपि न निन्दामवाप्स्यत्ततेो निषेधविधि रेव रजतनिषेधे च निन्दायां च दर्विचामवत् सामर्थद्व यमकरूपयिष्यत् । तदेवमुक्तप्तयेोः सेोरोदीदिति च बर्चि षि रजतं न देयमिति च पदसंदर्भयेोर्लच्ह्यमाणनिन्दाद्वारे एण नष्टाश्धदग्धरथवत् परस्परं समन्वयः । न त्वेवं वेदा तेषु पुरुषार्थीपेशा, तदर्थावगमादेवानपेशात् परमपुरुषार्थ लाभादियुताम् । ननु विध्यसंस्पर्शिने वेदस्यान्यस्य न प्रा माण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्य त आच । “न चानुमानगम्यमिति । अबाधितानधिग

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८८&oldid=134781" इत्यस्माद् प्रतिप्राप्तम्