पृष्ठम्:भामती.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ऋ:१पा.१ख.४] [ ८० ] [भामती] नई मैवेयकम् । एवं जिचासितमपि द्विविधं, किं चिद् चीनं जिहासति, यथा वलयितचरणं फणिनं, किं चित्युन चनमेव जिचासति, यथा चरणाभरणे नूपुरे फणिनमारो पितम् । तत्राप्राप्तप्राप्त (१) चात्यक्तत्यागे च बाह्वोपाया नुष्ठानसाध्यत्वात्तदुपायतत्त्वज्ञानादति पराचीनानुष्ठानापेक्झा। न जातु ज्ञानमात्रं वस्खपनयति । नहि सपछ्रुखमपि र जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते । समारोपिते तु प्रेसितजिचासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठाना नपेक्षेण शक्येते प्रामुमिव चातुमिव । समारोपमात्रजीविते हि ते समारोपितं च (२) तत्वसाक्षात्कारः समूलघातमप चन्तीति । तथेचाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्द वस्तुतः शेकदुःखादिरहिते समारोपितनिबन्धनस्तङ्गावस्तत्त्व मसीतिवाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते । तन्निवृतै। प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्त भवति, त्यक्तमपि शो कदुःखाद्यत्यक्तमिव त्यक्त भवति, तदिदमुक्तं “ब्रह्मात्माव गमादेव' जीवस्य सर्वझेशस्य सवासनस्य विपर्यसस्य, स् द्दि किश्राति जन्तूनतः केशः, तस्य प्रकर्षेण चानात् पुरु षार्थस्य दुःखनिवृत्तितुखाझिलक्षणस्य सिद्धेरिति । यत्वामे येवोपासीतात्मानमेव लेोकमुपासीतेत्युपासनावाक्यगतदेवता दिप्रतिपादनेोपासनापरत्वं वेदान्तानामुतं, तदूषयति । “देवतादिप्रतिपादनस्य तु' श्रात्मेत्येतावन्मात्रस्य “खवाक्य गतेोपासनार्थत्वेपि न कविद्विरोध' । यदि न विरोधः सन्तु तर्चि वेदान्ता देवताप्रतिपादनद्वारेणापासूनाविधिपरा (१) एतेषु चाप्राप्तप्राप्तौ-पा० १ । (२) समारोपं च- पा० १ | २ | 3 । |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८७&oldid=111513" इत्यस्माद् प्रतिप्राप्तम्