पृष्ठम्:भामती.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा. १ख.२]
[६७]

था सति चि तत्प्रतिपादके 'यतेो वा इमानि भूतानीति वेदवाक्षे बुद्विस्थोष्टते (१) जगन्मूलकारणं ब्रह्म लशिनं भवति । अन्यथा तु जायते ऽति वर्धतइत्यादीनां ग्रहणे तत्प्रतिपादक नैरुक्तवाक्यं बुद्वै भवेत्, तच न मूलकार एणप्रतिपादनपरम्, मचासर्गादूर्ध स्थितिकालेपि ताकचेदि तानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानि राकरणार्थे वेदेोक्तात्पतिस्थितिभङ्गग्रहणमित्याच । “यास्क परिपठितानां वि'ति । नन्वेवमप्युत्पत्तिमाचं सूचयतां, त न्नान्तरीयकतया तु खितिभङ्ग गम्यतइत्यन श्राह । “या उत्पतिर्बष्ट्रह्मणः कारणा”दिति । बिभिरस्येोपादानत्वं सूच्य ते । उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नेोपादानं सूचयत् । तदिदमुतं “तत्रैवे'ति । पूर्वोक्तानां कार्यकारण विशेषणानां प्रयेोजनमाछ । “न यथेते'ति । तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्माखरुपस्य लक्षणाद्वारेण संभावनेता । तत्र प्रमाणं वक्तव्यम् । यथाचुनैयायिकाः । ‘संभावितः प्रतिज्ञायां पशः साध्येन चेतुना । न तस्य चेतुभिखाणमुत्पतन्नेव ये चतः ॥ यथा च वन्ध्या जननीत्यादिरिति । इत्थं () नाम जन्मदिसंभावनाचेतुः, यदन्ये वैशेषि काद्य इत एवानुमानादीश्वरविनियमिच्छन्तीति, संभा वनाचेतुतां द्रढयितुमाह । “एतदेवे'ति । चेदयति । “न- चिापो'ति । एतावतैवाधिकरणार्थे समाझे वच्यमाणाधि करणार्थे वदन् तुझावेन परिचरति । “ने'ति । वेदा


(१) बुद्धिस्थिरीकृते-पा० २ ॥३ ॥ ४ ॥

(२) इत्थं च-पा०३ । ४ । परं तु कल्पतरुधृतश्शब्दरहित एव पाठः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४&oldid=134730" इत्यस्माद् प्रतिप्राप्तम्