पृष्ठम्:भामती.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा.१ख.२]
[भामती]
[६६]

या,(१)यथा ब्राह्मणानां याजनादयेो नेतरेषाम् । एवं प्रति नियतफला, यथा के चित्तुखिनः, के चिद् दुखिनः, एवं यएव तुखिनस्तएव कदाचिद्(२)दुःखिनः । सर्वमेतदाक स्मिकापरनानि यादृच्छिकत्वे च खाभाविकत्वे चास्सर्वश क्तिकर्तृकत्वे च न घटते । परिमितज्ञानशक्तिभिर्यचलेाक पालादिभिर्वातुं कर्नु चाशक्यत्वात् । तदिदमुक्तं “मनसाप्य चिन्यरचनारूपस्ये'ति । एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित्, प्रागेव जगद्र चनाया, किमङ्ग पुनः कर्तुमित्यर्थः । सूत्रवाक्यं पूरयति । “तङ्कस्रोति वाक्यशेष” । स्यादेतत् । कस्मात् पुनर्जन्मथि तिभङ्गमात्रमिच्छादिग्रचणेन गृह्यते, न तु वृद्विपरिणामा पश्या अपीत्यन श्राह । “अन्येषामपि भावविकाराणां वृ ह्यादीनां विष्वेवान्तर्भाव इति” । वृद्विखावद्वयवेपचयः । तेनाल्पावयवाद्वयविनेो द्वितन्तुकादेरन्य एव मचान् पटे आयतइति जन्मैव वृद्धिः । परिणामेपि त्रिविधेो धर्मलश- । एखावस्थालशण उत्पत्तिरेव । धर्मिणे हि चाटकादेईर्मल रुणः परिणामः कटकमुकुटादिखतखेोत्पत्तिः । एवं कटका देरपि प्रत्युत्पन्नत्वादिलक्षणे लक्षणः परिणाम (३) उत्पतिः। एवमवस्थापरिणामेो नवपुराणत्वाद्युत्पत्ति । अपक्षयस्त्व यवहासे नाश एव । तस्राजन्मादिषु यथाखमन्तर्भावाद् वृह्यादयः पृथज्ञेोक्ता इत्यर्थः । अथैते वृङ्काद्या न जन्मा दिष्वन्तर्भवन्ति तथाप्युत्पत्तिस्थितिभङ्गमेवापादातव्यम् । त


(१) क्रियौत्पादा-पा० ३ ॥ ४ ॥ (२) ‘कदाचिद’ इति १ | 3 । ४ नास्ति । (३) लक्षणपरिणाम-पा० २ ॥ ३ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३&oldid=134729" इत्यस्माद् प्रतिप्राप्तम्