पृष्ठम्:भामती.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[स्त्र.१.पा.१.ख.२]
[६५]

गज्जन्मादिकारणमिति कुतः संभावनेत्यत श्राच । “श्रस्य जगत' । इति । श्रव “नामरूपाभ्यां व्याकृतस्ये'ति चेतन कर्तृकत्वं च व्यासेधति । यत् खलु नाम्चा रूपेण च व्या क्रियते तच्चेतनकर्तृक दृष्टं, यथा घटादि, विवादाध्यासितं चं जगन्नामरूपव्याकृतं तस्माच्चेतनकर्तृक संभाव्यते । चे तने हि बुद्धावलिख्य नामरुपे घट इति नाम्ना रूपेण च कम्बुग्रीवादिना बाहू घटं निष्पादयति । श्रत एव घटस्य निर्वर्थस्याप्यन्तःसंकलपात्मना सिद्भख्य कर्मकारक भावेो घटं करोतीति । यथाऽः । ‘बुद्धिसिद्धं तु न तद्स् दिति । तथा चाचेतनेो बुद्धावनालिखितं करोतीति न श कथं संभावयितुमिति भावः । स्यादेतत् । चेतना यचा खेो कपाला वा नामरूपे बुद्भावालिख्य जगज्जनयिष्यक्ति,छत मुक्तखभावेन ब्रह्मणेत्यत आच् । “अनेककर्तभेोक्तसंयुक्तस्ये”- ति । के चित् कक्र्तारो भवन्ति, यथा खदत्र्विगाढ्येो, न भेिोक्तारः । के चित्तु भेत्तारे, यथा श्राद्धवैश्वानरीये ष्टादिषु पितापुत्रादये, न कर्तारः । तस्मादुभयग्रचणम् । देशकालनिमित्तक्रियाफलानी"तीतरेतरदन्दः । देशादीनि च तानि प्रतिनियतानि चेति वियचः । तदाश्रये जगत् तस्य । के चित् खलु प्रतिनियतदेशेोत्पादा, यथा छष्ण मृगाढ्यः । केचित् प्रतिनियतकाखेोत्पादा, यथा केोकिखा रवादयः । के चित्प्रतिनियतनिमित्ता, यथा नवाम्बुद्ध्वा नादि(१)निमित्ता बलाकागर्भादयः । के चित्प्रतिनियतक्रि


(१) नवाम्बुदध्वन्यादि-पा० १ । २ । ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२&oldid=134728" इत्यस्माद् प्रतिप्राप्तम्