पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तलां । चतुर्थेऽङ्कः ० अपिच । यदा शरीरस्य शरीरिणाश्च पृथक्त्वमकान्तत एव भाव । घकार्ययोगेन वियुज्यमानः परेरणा का नाम भवेद्विषादी । शकुन्तला ॥ [पादयोः पतिवा](१) ताद् वन्दामि काणवः ॥ वत्से यदहमीछे तद्भस्तु ते । शकुन्तला ॥ [सख्यावुपत्य] (३) सहीम्रो ध दुवे बि में संपरि ८ सख्यौ ॥ [तथाकृत्वा] (३) सहेि ज्ञइ कदा बि सो राक्षसी पञ्चषिा णामन्थरो भवे तदा से घण्यणो णामधचक्षिदं अङ्गुलीश्चत्रं दंसइस्सदि शकुन्तला ॥ (8) इमिणा सन्देणा वो कम्पिदं हिअअं मे । सख्यौ ॥ (५) सहि मा भाश्राहि सिणेोो परमासङ्गदि । शाङ्गरवः ॥ [विलोकय] भगवन् गगनात्तरमधिष्ठः सविता तत् वरतां भवती शकुन्तला ॥ [भूयः पितुरङ्गमाविष्य] (६) ताद् कदा णु क्खु तबो वाणं पक्खिस्सं । (१)* तात वन्द । (२)” सख्यौ तं द्वेऽपि मां संपरिष्वथिां । (३)"सखि यदि'कदासि रजर्षिः प्रत्यभिज्ञाममन्थरो भवत् तदा अस्य धात्मंनीनामधेयाङ्गितं चक्षुस्लीयकं द्रचयति (६)' तात कदा नु खलु तपोवनं प्रेक्षिष्ये Digitized by GO09॥