पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । मम वत्र्मानुवर्त्तरन्मनुष्या पाथ सर्वशः। यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स कथं सर्वलोकादर्शभूतः सन् विरुद्वाचारं प्रवर्तयिष्यत् सेन रुक्मिणीपरिणयनं व्याख्यातम् । यत्वद्यतनानामद्दिछ त्रकमाथुरब्राह्मणीनां सुरापानादि दाक्षिणात्यानां मातुलदुचि टविवाहादि स्मृतिविरुद्धमपन्यस्तम् । तच क चित्तावदाङ्ग । स्मृत्याचारयोरितरेतरनिरपेशवेदमूलत्वेन तुल्यबलत्वादिच्-ि सप्रतिषिद्वविकल्पानुष्ठानाश्रयणाद्दोष इति तत्तु वच्झमाण बलाबलविभागाद्युक्तम् । अन्ये त्वेवमाङ्गः ॥ सर्वेषामेवमादीनां प्रतिटशां व्यवस्थया । आपस्तम्बेन संहृत्य दुष्टादुष्टत्वमाश्रितम् ॥ येषां परंपराप्राप्ताः पर्वजैरप्यनष्ठिता । तएव तेन दुष्ययुराचारनतर पुनः । यनास्य पितरो याता यन याताः पितामहा तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति । येषां तु यः पित्रादिभिरेवार्थे नाचरितः स्मृत्यन्तरप्रतिषिद्ध ख से तं परिहरन्येव। अपरिहरन्तो वा खजनादिभिः परित्-ि यन्ते । ननु गैौतमेनाम्नायविरुद्धानामाचाराणामप्रामाण्यमु यदि वेदविरोधः स्यादिष्येतैवाप्रमाणता । स्मृतिराग्लायशब्देन न त वेदवदुच्यते ।