प्रथमाध्यायस्य तृतीय: पाद: । १३७
यथैवैका तथा मर्वा न पेया ब्रह्मवादिभिरिति ।
एतदपि ब्रह्मवादिशब्दस्य तच्छीन्नतङ्कम्मर्मतत्साधकारित्व
निमित्तत्वात् प्रवचनाश्रयणेन चूत्रवदत्योरेकार्थत्वात् प्रबूयाद्रा
इह्मणस्त्वेषामिति नियमाद्यस्यैव प्रवचनं स एव तच्छील्नस्तङ्कमर्म
स्तत्साधुकारी वा भवति तस्माद्राह्मणा एव ब्रह्मवादिनः। तथा
च मद्यमामान्यप्रतिषेधाङ्गनिन्दार्थवाद ऽभिहितम्
अकाय्यमन्यत्कुर्याद्वि ब्राह्मणो मदमोहित इति ॥
सर्वा ब्रह्मवादिभिरपेयेति । इतरथा यथैवेंकति च ब्रह्मवादि
भिरिति चोभयमप्यनर्थकमेव स्यात् । लोकान्तरनिर्देशनैव
वर्णत्रयसंबन्धन्नाभात् । तनोभे मध्वासवहीबावित्यविरुद्धम् ।
तथा चान्यार्थदर्शनमभ्यनुज्ञानवचनम् । यन्माल्यमासीत्तत्यश्वा
त्पर्य हृत तुरा वें मान्यं ततो राजन्यमस्मञ्जत तस्माज्ज्यायांपूच
क्षुषा च वपूरश्च सुरां पीत्वा विलपन्तश्चासते पाप्मा वै मा
ख्यं तस्माद्राह्मणः सुरां न पिवेत् पामना न संखज्याइति तदेतद
तत् क्षत्रियो ब्राह्मणं ब्रयान्नेनं तुरा पीता हिनस्ति य एवं विद्या
न्सुरां पिबतीति । मधुसीधुविवश्यैतत् । यत्तु मातुलदुचिटपरि
णयनं तयोस्तन्मादखतीयादिसंबन्धव्यवधाने ऽपि भ्रात्रादिव्य
वचारादविरुङ्कम । यद्यपि वास्तुदेवखसेति तुभद्राख्याता तथा
प्युत्पत्तै बन्देवासुदेवयोरेकानंशायाश्च निजत्वान्चाख्यानान्मा
टखीया वा सुभद्रा तस्य मावपिटखीया दुचिता वति परि
एणयनाभ्यनुज्ञानाद्विज्ञायते ।
वसदेवाङ्गजाता च कौन्तेयस्य विरुध्यते ।
न तु व्यवेतसंबन्धप्रभवे तद्विरुद्धता ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
