पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद: । १३९ न त्वसदपि यत्तं स्मृतिग्रन्थे ऽप्याग्नायशब्दप्रयोगात् । स्मा धम्र्माधिकारे हि । शङ्खलिखिताभ्यामुक्तमान्नायः स्मृति तिग्रन्थयाध्यायिनां स्मृतिधारणार्थत्वेनोक्तस्ततश् मन्चाद्रिवाक्य प्रतिषिद्वाचाराणां प्रामाण्यमशक्यमभ्युपगन्तुम् । आपस्तम्बवचनं राकृतम्। स्पष्टकामाटिक्षेत्वन्तरदर्शनान्न विरुद्धाचाराणामाप सतम्बवचनस्य वा श्रतिमलत्वोपपत्तिः । श्राह । केन वा ब्राहा णीनां स्तुरापानं प्रतिषिद्वम् । ननु पुलिङ्गनिर्देशात्स्त्रीणां न प्रतिषिध्यते । सुरापानमतो नात्र स्टत्याचारविरुद्वता ॥ इननप्रतिषेधेपि भवेपुंस्वं विवक्षितम । तथा पंस्खवटकत्वविवापि प्रसज्यत एकेन च सुरापानेऽवर्जिते पूर्ववङ्गवेत् ॥ प्रत्येकव्यक्तिसंबन्धाञ्जातेव तन्न दुष्यति । एंकैकस्या एव हि ब्राह्मणव्यक्तीर्यथाप्रसक्तवधपानयोः प्रति षधात् । विवच्यमाणमपि तावदनूद्यमानत्वाद् न क्रियाविशष एणं वा संभवति किमुत यदा जातिगतैकत्वानुवाद एवायं वि ऽायत । आच । इननप्रतिषेधे कर्मभूतस्य ब्राह्मणस्योद्दिश्यमा