पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ तन्त्रवार्तिके । त एव वासुदेवेन कर्ण उक्तः “षष्ठे च त्वामनि द्वैपदीपय्र्युप स्थाम्यती'ति । इतरथा त् िकथं प्रमाणभूतः सन्नवं वदोन्। श्र थ वा बद्दव्य एव ताः सदृश पाद्रपद्य एकत्वेनोपचरिता इति ( साधारणा प्रमिद्विस्त निशुच्छिद्रत्वाय दर्शिता । यथा यधिष्ठिरोपदेशात्सभामध्यमानीयमाना सहसैव र जस्खन्नाव षं सपुत्रकस्य धृतराष्ट्रस्याय उत्पादयितुमात्मानं प्रख्यापयितुं ट्रेपदी कृतवती तथैव केवनार्जुनभार्याया एव स त्याः श्रीत्वं च जनेनाविदितं परस्पर संघाताविशयं च भेटप्र योगानवकाशार्थे दर्शयितुं साधारण्यप्रख्यापनमित्येवमादिवि कस्वैः स्तुपरिचरत्वाद्रागन्नाभकृतव्यवहारस्य च शिायैरेव ध म्र्मत्वेनापरिग्रहस्योक्तत्वादन्नृपान्नम्भ तथा च द्राणवधाङ्गभूतानुतवादप्रायश्चित्तं कामक्रतप्येक इत्ये वमन्तेयश्वमेधः प्रायश्चित्तत्वेन कत एवेति न तस्य सट्टाचारवा भ्युपगमः । यत्तु वास्तुटवाज्जुनयोम्र्मद्यपानमातुलदुचिटपरिण यनं स्मृतिविरुद्वमपन्यस्य तत्रान्नविकारस्तुरामात्रस्य त्रेवणिका नां प्रतिषेध ।। तुरा वे मन्नमन्नानां पाप्मा च मन्नुमच्यते । तस्माद् ब्राह्मणराजन्यैौ वैशव न सुरां पिबेदिति ॥ मधुसीध्वोस्तु क्षत्रियवैश्ययोर्नेव प्रतिषेधः केवलब्राह्मणविष यत्वा“न्मद्य नित्यं ब्राह्मणस्ये'ति वचनात् ॥ गडी पेष्ठी च माध्वी च विज्ञेया विविधा स्रा ।