पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद । १३९ वृत्त्यर्थम् । भीषमस्व । सर्वे तेनैव पुत्रेण पुविणे। मनुरब्रवीत्। इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्धपिवनृणत्वः केवलयज्ञार्थप नोसंबन्ध श्रामीदित्यर्थापत्यानुक्तमपि गम्यते । यो वा पिण्डं पितुः पाणे। विज्ञाते ऽपि न दत्तवान् । शाखार्थातिक्रमाङ्गोतो यजेकाक्यसेा कथम् । धृतराष्ट्रो ऽपि । व्यामानुग्रहादाश्चयपर्वणि पुत्रदर्शनवलक्र तुकाल्नु ऽपि दृष्टवानेव । शापानुग्रहमर्था महर्षयः श्रयन्ते । वचनात्तावति काले दृष्टवानित्यथर्यापत्या तुज्ञानम । यद्दा, य जदेवपूजासङ्गतिकरणदानध्विति दानार्थ एवायं यजिभविष्य ति । क्रतुफन्न समानि च दानतपश्चरणादीन्यपि श्रूयन्ते तत्कार सापि द्वैपायनेनेव व्युत्पाद्य प्रतिपादिता यैवनस्यैव कृष्णा हि वेदिमध्यात्समयिता । सा च श्रीः श्रीश्च भूयोभिभुज्यमाना न दुष्यति । श्रत एव चातम् । इदं च तत्राङ्कतरूपमुत्तमं जगाद विप्रर्षिरतीतमानुषः । महानुभावा किन्न सा तुमध्यमा बभव कन्येव गते गत ऽहनीति । न चि मानुषीष्वेवमुपपद्यते । तेनातीतमानुषमित्युक्तम् । अ