पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तताय: पाद : । १९९ आत्मनुष्टिः मृता ऽन्या तैङ्कर्म सा चानवस्थिता । यथाभ्यासं ह्याशयवैचित्र्येण शुभाशुभोभयचीनक्रियानुष्ठा यिनामात्मतष्ठिरपि विचित्रैव भवति । तथा हि । कस्य चिज्जायते तुष्टिरश्भ ऽपि हि कम्मर्मणि । तथा हि । पहिंसादिसम्बन्धे यज्ञे तुष्यन्ति हि द्विजाः । तेभ्य एव हि यज्ञेभ्यः शाक्याः कुद्यन्ति पीडिताः । तया प्राद्रान्नभोजनेनापि तघ्यन्त्यन्ये द्विजातय ततवानवस्थितत्वाद्यथैवात्मनस्तुष्टिरेव चेत्येतन्मन्वचनं कथय मप्यन्यथा नतव्यमेवमाचारपूचैव साधूनामित्येतदपीति । खयमज्ञातमूलाश्च शिष्टाचारप्रमाणताम् । वदन्तो ऽपि न शोभन्ते स्मृतिकारास्ततो ऽधिकाः । स्मृतिकांरवचनार्थे हि शिष्टैराचरितव्यः शिष्टत्वायान्यथा चि तदनपेक्षाः खातन्त्र्येण व्यवहरमाणा दुष्टा भवेयुर्न शिष्टाः ॥ न च तेषां श्रतिमर्मलं व्यवहारस्य दृश्यते । यदि च स्यात्परोझापि सर्येतैव द्यसैौ ध्रुवम्। तस्मान्निम्मूलत्वादनपेवाणि शिष्टाचरणानीति प्राझे ऽभि “अपि वा कारणाग्रचणे प्रयङ्गानि प्रतीयेरन्निति” दृष्टकारणहीनानि यानि कम्मर्माणि साधुभिः ।