पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ तन्त्रवार्तिके । क्रियास्तया प्रमीयन्तेऽत्राप्येवामीयगोचराः॥ न चायमपि यज्ञाङ्गविधिः शान्यादिशाखवत् । श्रता ऽस्याप प्रमाणत्वपुरुषायन वायत ॥ सर्वेभ्यः पुरुषेभ्यो हि भोज्यान्नन्वमिदं श्रुतम्। वाक्यान्तरेनिषिद्धं यद्दीक्षितान्नस्य भोजनम् । तस्यैव श्रूयते पश्चादभ्यनुज्ञावधिद्वयम् । श्रीषोमीयसंस्थायां क्रीते वा सति राजनि । सोयं कालविकषः स्यादाशैौचच्छेदकालवत्। श्रतः समविकक्षत्वं नैव तस्यापि संमतम् । यस्य चाल्पेन कालेन शुद्विभेज्यान्नतापि वा स कस्मातावता पूो दीर्घकालत्वमाश्रयेत् ॥ एकरात्रे त्रिरात्रे वा शुद्वस्य ब्राह्मणस्य च । अशद्विरनुवर्त्तत दशरावं कथं पुनः । पापक्षयो चि शुद्वत्वं धर्मयोग्यत्वमेव वा। एवं प्राक् पशुसंस्थानाद्दीशितान्नविश्रता । स्यादेतद्येन यः कालः पुरस्तात्परिगृह्यते । तस्यासावव चामस्य प्रागृध्वोदयकालवत् । युक्त समविकश्यत्वमुदितानुदितत्वयोः । न का चिट्त्र पूर्वोक्ता सट्सत्त्वविरोधिना । न चानुदितहोमोक्तावुदितोक्तिरनर्थिका।