पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य नृतयः पादः । १०९ स्रोशाश्यव्ययादीनां नातिरेको ऽत्र करुन । इह त्वल्पेन कालेन शुद्वेय्र्या दोर्घकालता। न वर्द्धयेटघाचानि सानेनापि निवार्थत ॥ ततो ऽनङ्गीकृते तस्मिन् स्यात्तद्दाक्यमनर्थकम् ।। तेनते विषयान्यत्वान्न विकम्पो ऽवकापते । स चोक्तो धर्मपीडाख्यस्तत्र चान्नामवर्द्धनम् ॥ चितिक्रिया त्र्यहेका हास्तत्र चाफामवर्द्धनम् ।। तथा गैौतमेनाप्युक्तम् । राज्ञां च कायविघातार्थ ब्राह्मणा नां च खाध्यायानिवृत्त्यर्थमिति । अथ वान्तर्यटाशेचनिमित्तं किं चिदापतेत्। तत्र शेषेण या शुद्धिस्तच्छेषो ऽयं भविष्यति ॥ न वर्द्धयेदधाद्दानि निमित्तादागतान्यपि । पूर्वस्यैव हि कालस्य प्रसङ्गेन तदङ्गता ।। प्रवृत्तो ऽनपवृक्तश्च दशरात्रादिको ऽवधिः । अन्तः पतितमाशाच्चं स व्याप्नोति खसंख्यया ।। वितत्य दश संख्या हि तान्यहानि व्यवस्थिता । शकोत्येव परिच्छेत्तुमन्तराशैौचमागतम् । नन्वेवं भोजनस्यास्ति विषयावधिफ़ारणम् । तत्र दीघर्वावधिव्यर्थः स्याटल्पावडद्यनुज्ञया। तस्माद्विचापि वैषम्यक्षेतुर्वाच्यो ऽवधिद्वये । अचाप्यसभषे तस्य दीक्षिते वा दत्यपि ।