पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्नधार्तिके । त्वेन सन्निकृष्टविप्रकृष्टार्थत्वादिविशेषाभावेन च पुनः सहजेन प्रामाण्यनाभभूयत । न तु स्मृतेः प्रमाणावं पुनरुज्जीवितुं क्षमम्। विकिन्नश्रुतिमृन्नत्वाङ्गस्तं भ्रान्वादिचेतुभिः। न चोकस्रा एव स्मृतेः प्रत्यक्षयुवर्थापरिग्रहकाले ऽनुमित श्रुतिमूलत्वं तत्परिग्रहाश्रयणे तु भ्रान्त्यादिमूलत्वमिति विरुङ्का वधारणावकल्पते। श्रात् । सत्यं यदि प्रथममेव विकल्पकारी श्रु त्यर्थ परिगृह्य िद्वतीयादिप्रयोगे स्मत्यर्थपरिग्रहणायोपतिष्ठत ॥ ततस्त्वदुक्तमार्गेण प्रतिहन्येत सर्वेटा न वेतस्य प्रसङ्गोऽस्ति स्मृतेः पूर्वपरिग्रहे ॥ या हि श्रुतिं प्रथममप्रत्वा स्मृतिमेवैकां पश्यति तस्राप्रति न पद्याच्छूयमाणापि श्रतिः स्यात्प्रतिबन्धिका । गईंभेनापनीतं हि हरेन्नाथविराङ्गतः । न चैष नियमोऽस्ति जिज्ञासुभिः स्मृतिविरुद्वा श्रुतिरेव प्रथमं श्रोतव्येति । बज़जिज्ञासमानानां कदा चिकिञ्चिदापतेत्। पूर्वपश्चाद्विभागेन न तद्धेतुबलाबलम् श्राद्य प्रपाठक येन त्रीद्दिशास्खं प्रतीयते । द्वितीये यवशास्त्रं च न तत्तत्प्रति दुर्बन्नुम् । खशाखाविचितैचापि शाखान्तरगतान्विधीन्। कल्पकारा निबभ्रन्ति सर्वएव विकल्पितान् । सर्वशाखोपसंहारो जैमिनेयापि संमतः । न तु पूर्वावबुद्दोऽर्थो बाधेतैवोत्तरं विधिम्।