भृगु सूत्रम् 3

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित भौमफलमाह

लग्ने भौमफलम्[सम्पाद्यताम्]

देहे व्रणं भवति॥ १॥
दृढगात्रः चौरबुभूषकः बृहन्नाभि रक्तपाणिः
शूरो बलवान् मूर्खः कोपवान् सभानशौर्य धनवान्
चापलवान् चित्ररोगी क्रोधी दुर्जनः॥ २॥
स्वोच्चे स्वक्षेत्रे आरोग्यम् दृढ्गात्रवान् राजसन्मान कीर्तिः॥ ३॥
दीर्घयुः॥ ४॥
पापशत्रुयुते अल्पायु॥ ५॥
स्वल्पपुत्रवान् वातशूलादिरोगः दुर्मुखः॥ ६॥
स्वोच्चे लग्नर्क्ष धनवान्॥ ७॥
विद्यावान् नेत्रविलासवान्॥ ८॥
तत्र पापयुते पापक्षेत्रे पापदृश्टयुते नेत्र रोगः॥ ९॥

लग्नाद्वितीये भौमफलम्[सम्पाद्यताम्]

विद्याहीनः लाभवान्॥ १०॥
पष्ठाधिपेनयुतः तिष्ठति चेन्नेत्रवैपरीत्यं भवति॥ ११॥
शुभदृष्टे परिहारः॥ १२॥
स्वोच्चे स्वक्षेत्रे विद्यावान्॥ १३॥
नेत्र विलासः॥ १४॥
तत्र पापयुतेक्षेत्रे पापदृष्टे नेत्ररोगः॥ १५॥

लग्नात्तृतीये भौमफलम्[सम्पाद्यताम्]

स्वस्त्री व्यभिचारिणी॥ १६॥
शुभदृष्टे न दोष अनुजहीनः॥ १७॥
द्रव्यलाभः॥ १८॥
राहुकेतुयुते वेश्यासंगमः॥ १९॥
भ्रातृद्वेषी क्लेशयुतः शुभगः॥ २०॥
अल्पसहोदरः॥ २१॥
पापयुते पापवीक्षणेन भ्रातृनाशः॥ २२॥
उच्चस्वक्षेत्रे शुभयुते भ्राता दीर्घयुः धैर्यविक्रमवान्॥ २३॥
युद्धे शूरः॥ २४॥
पापयुते मित्रक्षेत्रे धृतिमान्॥ २५॥

लग्नाच्चतुर्थे भौमफलम्[सम्पाद्यताम्]

ग्रहच्छिद्रम्॥ २६॥
अष्टमे वर्षे पित्रारिष्टं मातृरोगी॥ २७॥
सौम्ययुते परगृहवासः॥ २८॥
निरोगशरिरि क्शेत्रहीनः धनधान्यहीनः जीर्णगृहवासः॥ २९॥
उच्चे स्वक्षेत्रे शुभयुते मित्रक्षेत्रे वाहनवान् क्षेत्रवान्
मातृदीर्घयुः॥ ३०॥
नीचर्क्षे पापमृत्युयुते मातृनाशः॥ ३१॥
सौम्ययुते वाहन निष्ठावान्॥ ३२॥
बन्धुजनद्वेषी स्वदेशपरित्यागी वस्त्रहीनः॥ ३३॥

लग्नात्पंचमे भौमफलम्[सम्पाद्यताम्]

निर्धनः पुत्राभावः दुर्मार्गी राजकोपः॥ ३४॥
षष्ठवर्षे आयुधेन किंचिदण्डकालः॥ ३५॥
दुर्वसन जानशीलवान्॥ ३६॥
मायावादी॥ ३७॥
तीक्षणधीः॥ ३८॥
उच्चे स्वक्षेत्रे पुत्रसमृद्धिः अन्नदान्प्रियः॥ ३९॥
राजाधिकारयोगः शत्रुपीडा॥ ४०॥
पापयुते पापक्षेत्रे पुत्रनाशः॥ ४१॥
बुद्धि भ्रंशादिरोगः॥ ४२॥
रन्ध्रेशे पापयुते पापी॥ ४३॥
वीरः॥ ४४॥
दत्त पुत्र योगः॥ ४५॥

लग्नात्षष्ठे भौमफलम्[सम्पाद्यताम्]

प्रसिद्धः॥ ४६॥
कार्यसमर्थः॥ ४७॥
शत्रुहन्ता पुत्रवान् सप्तविंशति वर्षे कन्यकाश्वादि युत ऊढवान्॥ ४८॥
शत्रुक्षयः॥ ४९॥
शुभर्क्षे शुभयुते शुभदृष्टे पूर्णफलानि॥ ५०॥
वातशूलादिरोगः॥ ५१॥
बुधक्षेत्रे युते कुष्ठरोगः॥ ५२॥
शुभदृष्ते परिहारः॥ ५३॥

लग्नात्सप्तमे भौमफलम्[सम्पाद्यताम्]

स्वदार पीडा॥ ५४॥
पापार्ते पापयुतेन च स्वर्क्षे स्वदार हानिः॥ ५५॥
शुभयुते जीवति पत्यौ स्त्रीनाशः॥ ५६॥
विदेशपरः॥ ५७॥
उच्चमित्र स्वक्षेत्र शुभयुते पपक्षेत्रे ईक्षणवशात्कलत्र नाशः॥ ५८॥
अथवा चोरव्यभिचार मूलेन कलत्रान्तरं दुष्टस्त्रीसंगः॥ ५९॥
भगचुम्बनवान॥ ६०॥
चतुष्पाद मैथुनवान् मद्यपानाप्रियः॥ ६१॥
मन्दयुते दृष्ते शिश्नचुंबन परः॥ ६२॥
केतुयुते रजस्वला स्त्री सम्भोगी॥ ६३॥
तत्रशत्रुयुते बहुकलत्रनाशः॥ ६४॥
अवीरः अहंकारी वाशुभदृष्टे न दोषः॥ ६५॥

लग्नादष्टमे भौमफलम्[सम्पाद्यताम्]

नेत्ररोगी अर्धायुः पित्ररिष्टं मूत्रकृच्छृरोगः॥ ६६॥
अल्पपुत्रवान् वातशूलादिरोगः दारसुखयुतः॥ ६७॥
शुभयुते देहारोग्याम् दीर्घयु मुनष्यादि वृद्धिः॥ ६८॥
पापक्षेत्रे पापयुते ईक्षणवशाद्वात क्ष्यादि रोगः
पूत्रकृच्छृधिक्यं वा॥ ६९॥
मध्यमायुः॥ ७०॥
भावाधिपबलयुते पूर्नायुः॥ ७१॥

लग्नान्नवमे भौमफलम्[सम्पाद्यताम्]

पित्रारिष्टम्॥ ७२॥
भाग्यहीनः॥ ७३॥
उच्चस्वक्षेत्रे गुरुदारगः॥ ७४॥

लग्नाद्दशमे भौमफलम्[सम्पाद्यताम्]

जनवल्लभः॥ ७५॥
भावाधिपे बलयुते भ्राता दीर्घयुः॥ ७६॥
विशेश भाग्यवान् ध्यानशीलवान् गुरुभक्ति युतः॥ ७७॥
पापयुते कर्मविघ्नवान्॥ ७८॥
शुभयुते शुभक्षेत्रे कर्मसिद्धिः॥ ७९॥
कीर्तिप्रतिश्ठावान् अष्टादशवर्षे द्रव्यार्जन समर्थः॥ ८०॥
सर्वसमर्थः दृढगात्र चोरबुद्धिः पापयुते
पापक्षेत्रे कर्मविघ्नकरः॥ ८१॥
दुष्कृतिः॥ ८२॥
भाग्येश कर्मेशयुते महाराजयौवराज्ये पत्ताभिषेकवान्॥ ८३॥
गुरुयुते गजान्तैश्वर्यवान्॥ ८४॥
बूसमृद्धिमान्॥ ८५॥

लग्नादेकदश भौमफलम्[सम्पाद्यताम्]

बहुकृत्यवान् धनी स्वगुने राशुलाभवान्॥ ८६॥
क्षेत्रेशयुते राजाधिपत्यवान्॥ ८७॥
शुभद्वययुते माहाराजाधिपत्ययोगः॥ ८८॥
भ्रातृवित्तवान्॥ ८९॥

लग्नाद्द्वादशे भौमफलम्[सम्पाद्यताम्]

द्रव्याभावः वातपित्तदेहः॥ ९०॥
पापयुते दाम्भिकः॥ ९१॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_3&oldid=72615" इत्यस्माद् प्रतिप्राप्तम्