भृगु सूत्रम् 4

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित बुधफलमाह

लग्ने बुधफलम्[सम्पाद्यताम्]

विद्यावान् विवाहादिबहुश्रुतवान्॥ १॥
अनेकदेशे सार्वभौमः मन्त्रवादी पिशाछोच्चाटन
समर्थः मृदुभाषी विद्वान् क्षमीदयावान्॥ २॥
सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान्॥ ३॥
पापयुते पापक्षेत्रे देहेरोगः पित्तपांडुरोगः॥ ४॥
शुभयुते शुभक्षेत्रे देहारोग्यम्॥ ५॥
स्वर्णकान्तिदेहः ज्योतिषशस्त्र पठितह् अंगहीनः
सज्जनद्वेषी नेत्ररोगी॥ ६॥
सप्तदशवर्षे भ्रातृणामन्योन्यकलहः॥ ७॥
वंचकः॥ ८॥
उच्चस्वक्षेत्रे भ्रातृसौख्यम्॥ ९॥
श्रेष्ठलोकं गमिष्यति॥ १०॥
पापयुते पापदृष्टयुते नीचर्क्षे पापलोकं गमिष्यति॥ ११॥
शय्यासुखवर्जितः क्षुद्रदेवतोपासकः॥ १२॥
पापमंदादियुते वामनेत्रे हानिः षष्ठेशयुते
नीचेशयुते वा न दोषः॥ १३॥
अपात्रव्ययवान्॥ १४॥
पापहा॥ १५॥
शुभयुते निश्चयेन धनधान्यादिमान् धार्मिक बुद्धिः॥ १६॥
अस्त्रवित् गणितशास्त्रजः सौख्यवान् तर्कशास्त्रवित्दृढ गात्रः॥ १७॥

लग्नाद् द्वितीये बुधफलम्[सम्पाद्यताम्]

पुत्र समृद्धिः वाचालकः वेदशस्त्रविचक्षणः
संकल्पसिद्वया संयुतः धनी गुणाढ्यः सद्गुणी
पंचदशवर्शे बहुविद्यावान्॥ १८॥
बहुलाभप्रदः॥ १९॥
पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः॥ २०॥
क्रूरत्ववान् पवनव्याधिः॥ २१॥
शुभयुतेवीक्षणाद्धनी॥ २२॥
विद्यावान्॥ २३॥
गुरुणा युते वीक्षिते वा गणितशास्त्राधिकारेन सम्पन्नः॥ २४॥

लग्नात् तृतीये बुधफलम्[सम्पाद्यताम्]

भ्रातृमान् बहुसौख्यवान्॥ २५॥
पंचदशवर्षे क्षेत्रपुत्रयुतः॥ २६॥
धनलाभवान्॥ २७॥
सद्गुणशाली॥ २८॥
भावाधिपे बलयुते दीर्घयुः धैर्यवान्॥ २९॥
भावाधिपे भ्रातृपीडा भीतिमान्॥ ३०॥
बलयुते भ्राता दीर्घयुः॥ ३१॥

लग्नाच्चतुर्थे बुधफलम्[सम्पाद्यताम्]

हस्तचापल्यवान् धैर्यवान् विशालाक्षः पितृमतृसौख्ययुतः॥ ३२॥
जानवान् सुखी॥ ३३॥
शोडशवर्षे द्रव्यापहाररूपेण अनेक वाहनवान्॥ ३४॥
भावाधिपे बलयुते आन्दोलिका प्राप्तिः॥ ३५॥
राहुकेतुशनियुते वाहनारिष्टवान्॥ ३६॥
क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी॥ ३७॥

लग्नात्पंचमे बुधफलम्[सम्पाद्यताम्]

मातुलगण्डःमात्रदिसौख्यंपुत्र विघ्नमेधवी
मधुरभाषी बुद्धिमान्॥ ३८॥
भावाधिपे पापयुते बलहीने पुत्रनाशः॥ ३९॥
अपुत्र दत्तपुत्रप्राप्तिः पापकर्मी मंत्रवादी॥ ४०॥

लग्नात्षष्ठे बुधफलम्[सम्पाद्यताम्]

राजपूज्यः विद्याविघ्नः दाम्भिकः विवादशूरः॥ ४१॥
त्रिंशद्वर्षे बहुराजस्नेहो भवति॥ ४२॥
पत्रादिलोखकः॥ ४३॥
कुजर्क्षे नीलकुष्ठादिरोगी॥ ४४॥
शनिराहुयुते केतुयुते वातशूलादिरोगी जातिशत्रुकलहः॥ ४५॥
भावाधिपे बलयुते जातिप्रबलः॥ ४६॥
अरिनीचर्क्षे जातिक्षयः॥ ४७॥

लग्नात्सप्तमे बुधफलम्[सम्पाद्यताम्]

मातृसौख्यम् अश्वाद्यारूढो धर्मजः उदारमतिः॥ ४८॥
दिगन्तविश्रुतिकीर्तिः राजपूज्यः॥ ४९॥
तत्रशुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः॥ ५०॥
कलत्रमतिः॥ ५१॥
अभक्ष्यभक्षणः॥ ५२॥
भावेशे बलयुते एकदारवान्॥ ५३॥
दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्रनाशः॥ ५४॥
स्त्रीजातके पतिनाशः कलत्रं कुष्ठरोगी॥ ५५॥
अरूपवत्॥ ५६॥

लग्नादष्टमे बुधफलम्[सम्पाद्यताम्]

आयुकारकः बहुक्षेत्रेवान्॥ ५७॥
सप्तपुत्रवान्॥ ५८॥
पंचविंशतिवर्षे अनेकप्रतिष्ठासिद्धिः॥ ५९॥
कीर्तिप्रसिद्धिः॥ ६०॥
भावाधिपे बलयुतेपूर्नयुः॥ ६१॥
अरिनीचपापयुते अल्पायुः॥ ६२॥
अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णयुः॥ ६३॥

लग्नान्नवमे बुधफलम्[सम्पाद्यताम्]

बहुप्रजासिद्धिः॥ ६४॥
वेदशास्त्रविशारदः संगीत पाठकः दाक्षिण्यवान्
धार्मिकः प्रतापवान् बहुलाभवान् पितृ दीर्घयुः॥ ६५॥
तपोध्यानशीलवान्॥ ६६॥

लग्नाद्दशमे बुधफलम्[सम्पाद्यताम्]

सत्कर्मसिद्धिः भैर्यवान् बहुलकीर्तिमान् बहुचितवान्॥ ६७॥
अष्टाविंशतिवर्षे नेत्ररोगवान्॥ ६८॥
उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादि बहुकर्मवान्॥ ६९॥
अरिपापयुते मूढकर्मविघ्नवान् दुष्कृतिः अनाचारः॥ ७०॥

लग्नादेकादशे बुधफलम्[सम्पाद्यताम्]

बहुमंगलप्रदः॥ ७१॥
अनेक प्रकारेण धनवान्॥ ७२॥
एकोनविंशतिवर्षदुपरि क्षेत्रपुत्रधनवान् दयावान्॥ ७३॥
पापर्क्षे पापयुते हीनमूलेन धनलोपः॥ ७४॥
उच्चस्वक्षेत्रे शुभमूलेन धनवान्॥ ७५॥

लग्नाद्द्वदशे बुधफलम्[सम्पाद्यताम्]

जानवान्॥ ७६॥
वितरणशाली॥ ७७॥
पापयुते चंचलंचित्तः॥ ७८॥
नृपज्नद्वेषी॥ ७९॥
शुभयुतेन धर्ममूलेन धनव्ययः॥ ८०॥
विद्याहीनः॥ ८१॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_4&oldid=72616" इत्यस्माद् प्रतिप्राप्तम्